Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
इतश्च चम्पा-राजगृहयोर्मध्ये समृद्धो गोबरग्रामो बभूव । तत्र चाऽऽभीराधिपो गोशङ्खी गृहमेध्यासीत् । तस्य चाऽतिप्रिया बन्धवती नाम भार्या वन्ध्याऽऽसीत् । तस्य ग्रामस्य समीप एव खेटकाख्यो ग्रामो दस्युभिर्हतो बन्दाश्च गृहीताः । तदा च तत्र वेशिका नाम स्त्री सुतं प्रासूत । दस्युभिश्च पति हत्वा सुरूपा साऽपहृता । सा च नवप्रसवपीडिता बालमादाय गन्तुं न शशाक । तदा चौरास्तामूचुः - "यदि त्वं जीवितमिच्छसि तदा बालकं त्यज " । सा च भयाद् बालं वृक्षतले मुक्त्वा चौरैः सह जगाम । प्रातश्च गोभिः सह तत्राऽऽगतो गोशङ्खी तं सुरूपं बालकं दृष्ट्वा गृहीत्वा पुत्रत्वेन निजपत्न्याः समर्पितवान् । तथा स छागं हत्वा बालकं रक्तेन लिप्तं कृत्वा पत्न्याऽपि सूतिकावेषं ग्राहयामास । लोके च "मद्भार्या गूढगर्भाऽधुना पुत्रं सुषुवे" इति वदन् महोत्सवं चकार ।
६२
वेशिका च चौरेश्चम्पापुर्यां चतुष्पथे विक्रेतुं स्थापिता वेश्यया क्रीता गणिकाव्यवहारं शिक्षिता च प्रसिद्धगणिका जाता । गोशङ्खिकसुतश्च क्रमेण तारुण्यं प्राप्तो घृतशकटं विक्रेतुं मित्रेण सह चम्पापुरीं गतः । तत्र रमणीभिर्विलासपरान् तरुणान् दृष्ट्वा रिरंसुर्गणिकापाटकं गत्वा वेश्यामध्ये वेशिकां दृष्ट्वा तावैच्छत् । तदैव च स तस्या ग्रहणकाख्यं रतिभाटकमदापयत् । रात्रौ च कृतस्नान- विलेपनस्तद्गृहाय प्रतस्थे । मार्गे च पुरीषे मग्नं पादं स्मरातुरः स नाऽज्ञासीत् । तत्कुलदेवता च तं प्रबोधयितुं तत्क्षणमेव गां वत्सं च विकृत्य तन्मार्गमध्ये तस्थौ । यावच्च स पुरीषापाकरणाय पादेन वत्समघर्षयत् तावत् स वत्सो गां मानुष्या वाचोवाच-“मातः ! पश्य, अयं निर्लज्जः पापी पुरीषलिप्तं पादं
दशमं पर्व चतुर्थः सर्गः
मत्तनौ घर्षति । ततो गौरुवाच - " मा खिद्यस्व, अस्य न किमप्यकार्यम्। यतोऽयं कामातुरो निजां मातरमेव रन्तुं त्वरते" ।
तच्छ्रुत्वा च स दध्यौ - " गावः कथं मनुष्यवाचा वदन्ति ? एतस्या वेश्यायाश्च कथमहं पुत्रः ? तां वेश्यामेव पृच्छामि " । एवं ध्यात्वा स तद्गृहं गतस्तया वेश्ययाऽभ्युत्थानादिना कृतादरः कामक्रीडां विहाय गोवाचा साशङ्कः क्षणं स्थित्वा तां पप्रच्छ - "निजं पूर्ववृत्तादिकं कथय” । सा च तदनाकर्णितकं कृत्वा हावभावान् दर्शयति स्म । ततः सोऽवोचत् - " तव कथितद्विगुणं धनं दास्यामि, तव स्वपित्रोः शपथ:, त्वं स्वकीयं यथार्थं वृत्तं ब्रूहि" । एवं पुनः पुनस्तेन पृष्टा सा यथायथं स्ववृत्तमाख्यातवती ।
ततः स साशङ्क उत्थाय स्वग्रामं गत्वा पितरौ पृच्छति स्म - 'किमहं युवयोरङ्गजोऽस्मि क्रीतो वाऽन्यथा वा प्राप्तः, मम यथार्थं कथ्यताम् । ताभ्यां चाऽऽवयोरङ्गजोऽसीति कथितश्च स तयोरयथार्थकथनखिन्नोऽभुक्त्वैव तस्थौ । ततः पितरौ तस्य यथार्थ - माख्यातवन्तौ । तेन च स वेशिकां वेश्यां निजमातरमज्ञासीत् । ततः स चम्पां गत्वा वेशिकायाः स्ववृत्तान्तं कथयामास । साऽपि च तं स्वपुत्रं ज्ञात्वा लज्जानम्रमुखी रुरोद । ततः स द्रव्यं दत्त्वा कुट्टिन्याः स्वमातरं मोचयित्वा ग्रामं नीत्वा धर्ममार्गेऽस्थापयत् । वेशिकापुत्र इति स ग्रामे वैशिकायन इति ख्यातो विषयविरक्तस्तापसव्रतमग्रहीत् ।
शास्त्राभ्यासपरो धर्मनिपुणः स क्रमात् कूर्मग्राममाजगाम । तद्ग्रामाद् बहिश्च स ऊर्ध्वबाहुः सूर्यमण्डलन्यस्तदृष्टिर्जटामण्डितः स्थिरो विनयी दयादिगुणसम्पन्नो धर्मध्यानस्थितो मध्याह्ने

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147