Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो गोशालो विलक्षो गत्वा प्रभुमुवाच-"युष्मान् निन्दन्तो मया दृष्टास्तपस्विनो 'युष्माकमयमुपाश्रयो दह्यतामिति क्रोधादाकृष्टाः । किन्तु तेषामुपाश्रयो न दग्धः, तत्र किं कारणम् ?" तच्छ्रुत्वा सिद्धार्थ उवाच-'ते पार्श्वस्वामिनः शिष्याः, तत्त्वद्वचसा तेषामुपाश्रयः कथं दहतु ?" अत्राऽन्तरे निशा प्रववृते । मुनिचन्द्रसूरयचोपाश्रयाद् बहिर्गत्वा प्रतिमयाऽस्थुः । कुलाल: कूपनयश्च पानगोष्ठ्यामागलं पीतमद्यो मत्तः समागच्छन् मुनिचन्द्रसूरं दृष्ट्वा तं चौरबुद्ध्या गले गृहीत्वा निरुच्छ्वासीचकार । स सूरिश्च वेदनां सहमानः शुभध्यानस्थोऽवधिज्ञानमाप्य विपद्य दिवं जगाम । तस्योपरि च समीपस्था व्यन्तराः पुष्पाणि वर्षन्तो महिमानं चक्रुः ।
गोशालश्च विद्युत्पङ्क्तिमिव गगने तेजस्विनी देवश्रेणिं दृष्ट्वा प्रभुमुवाच-"प्रभो ! किं त्वद्विद्विषामुपाश्रयो दह्यते ? यद् व्योमज्वालाकुलं वर्तते" । ततः सिद्धार्थो जगौ-"मैवं वोचः, मुनिचन्द्रो दिवं गतोऽस्ति, तस्य महिमानं कर्तुं तेजोरूपाः सुराः समेता एते"। गोशालश्च कौतुकात् तद् द्रष्टुं तत्र ययौ । तावच्च देवाः स्वस्थानं ययुः। तत्र च स गोशाल: पुष्पादिवृष्टिं दृष्ट्वा प्रमुदितो गत्वा प्रतिश्रये सुप्तान् मुनिचन्द्रशिष्यानुवाच-'किं यूयं शिष्यहतका मुण्डा दिने यदृच्छया भिक्षान्नं भुक्त्वा रात्रावजगरा इव सदा शेरते, एतदपि न जानीथ यत् सूरिविपन्नः । कुलीनानां युष्माकमियं गुरौ महती भक्तिः" । ततस्ते मुनयस्तच्छब्दादुत्थिता: कोऽयं पिशाचवद् वक्तीति तर्कयन् गुरुसमीपं गत्वा तं विपन्नं दृष्ट्वा चाऽऽत्मानं भृशं निनिन्दुः । गोशालोऽपि च लब्धावसरस्तान् निर्भय॑ प्रभुमुपेयाय । प्रभुश्च ततो विहृत्य चोराकनिवेशं ययौ ।
दशमं पर्व - तृतीयः सर्गः
अथ तत्र शत्रुनृपभयाश्चौरान्वेषिभिरारक्षैः सगोशालः कायोत्सर्गस्थितः प्रभुर्दृष्टः । तैः कोऽसीति पृष्टोऽपि प्रभुमौनाभिग्रहाद् न किञ्चिदवोचत् । ततस्तेऽयं कस्याऽपि गुप्तचरो यद् मौनी न किमपि वक्ती'ति सगोशालं प्रभुं जगृहुः । गोशालं च बद्ध्वा कूपे निचिक्षिपुर्घटीवन्यञ्चनोदञ्चनानि च चक्रुः । तदा च तत्र पार्श्वशिष्ये उत्पलस्य भगिन्यौ सोमा-जयन्तिके साध्व्यौ चोराकनिवेशेऽवसताम् । ते च "मुनिवेषौ नरौ जले क्षेपणादिनाऽऽरक्षैः पीडयेते" इति श्रुत्वा चरमस्तीर्थकरः स्यात् किमिति शङ्कया तत्राऽऽगत्य प्रभुं तथावस्थं दृष्ट्वाऽऽरक्षानूचतु:-"भो मूर्खा: इमं सिद्धार्थनृपपुत्रं न जानीथ किम् ?" ततस्ते भयात् प्रभुं मुक्त्वा नत्वा चाऽक्षमयन् । प्रभुश्च तत्र कतिचिद्दिनानि व्यतीत्य चतुर्थ वर्षाकालमत्येतुं पृष्ठचम्पापुरी जगाम । तत्र चतुर्मासक्षपणकृद् द्विविधप्रतिमामाश्रितश्चतुर्मासी न्यवात्सीत् । चतुर्मास्यन्तदिने च पारयित्वा प्रभुः क्वचिद् बहिर्जगाम ।
अथ तस्मिन्नगरे दरिद्रस्थविराख्या राग-द्वेषादिग्रस्ताः सपरिवारा: पाखण्डिनो वसन्ति स्म । तत्पाटकस्य मध्ये च तेषां कुलदेवताप्रतिमासनाथं महन्मन्दिरमासीत् । प्रभुश्च तन्मन्दिरस्य कोणे तत्स्तम्भ इव निष्कम्प: कायोत्सर्गेण तस्थौ । तदानीं च माघे मासि रात्रौ सुदुस्सहं शीतमासीत् । देवकुले महोत्सवश्चाऽऽसीत् । ते पाखण्डिनश्च सपरिवारास्तदायतने प्रमोदात् सम्भूय नृत्य-जागरणादिकं चक्रुः ।
ततो गोशालो हसन्नुवाच-"इमे पाखण्डिनः, यदेषां पत्न्योऽपि मद्यं पीत्वा नृत्यादिकं कुर्वन्ति" । तच्छ्रुत्वा च क्रुद्धास्ते गोशालं कण्ठे गृहीत्वा गृहात् श्वानमिव निरसारयन् । ततश्च गोशाल: शीतेन हकारवत् सङ्कुचितगात्रो दन्तपङ्क्ति वादयन्

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147