Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सारमेय इव प्रतिगृहं बभ्राम । कुत्राऽपि किञ्चिदप्राप्तः श्रान्तः सोऽपराह्ने केनाऽपि कर्मकरेण स्वगृहे नीत्वा धान्याम्लकोद्रवकूरैभजितो दक्षिणायामेकं कूटं रूपकं च प्राप्तवान् । रूपकं परीक्ष्य कूटमिति ज्ञात्वा च लज्जितो यद् भावि तद् भवतीति नियतिवादमग्रहीत् ।
४४
अथ प्रभुक्षातो द्वितीयं वर्षाकालमतीत्य नालन्दाया निर्गत्य कोल्लाकसन्निवेशनमगात् । तदा च बहुलो नाम विप्रः स्वगृहे महादरेण विप्रानभोजयत् । प्रभुश्चाऽपि भिक्षार्थं तत्राऽऽययौ । ततः स सशर्कराघृतपायसेन प्रभुं प्रत्यलाभयत् । तदा देवास्तद्गृहे वसुधारादीनि पञ्च दिव्यानि चक्रुः । एवं प्रभुश्चतुर्थमासक्षपणपारणं
चकार ।
इतश्च गोशालः सन्ध्याकाले लज्जया शनैः प्रविशन् प्रभुं च तत्राऽनवलोक्य क्व प्रभुरिति लोकान् पप्रच्छ । कुतोऽपि च प्रभोर्वृत्तमलभमानः स तमन्वेष्टुं नालन्दासन्निवेशने चिरं बभ्राम । पुनरेकाकी जातोऽस्मीति ध्यात्वा च स शिरो मुण्डयित्वा वस्त्रं च त्यक्त्वा ततो निरीय कोल्लाकं गतोऽश्रौषीत्- “धन्योऽयं बहुलो द्विज:, यस्य गृहे मुनये दानाद् देवै रत्नवृष्टिः कृता" । तच्छ्रुत्वा च सदध्यौ - " अयं प्रभावो मद्गुरोरेव, नाऽन्यस्य कस्यचित् । तस्मात् स नूनमत्रैवाऽस्ति" ।
एवं विचार्य स मृगयमाण एकत्र कायोत्सर्गस्थं प्रभुं दृष्ट्वा प्रणम्योवाच - " पुराऽहं दीक्षायोग्यो न भवामि, सम्प्रति च वस्त्रादित्यागादसङ्गो जातोऽस्मि, मां शिष्यं कुरु, मम यावज्जीवं गुरुर्भव, त्वां विना मनागपि स्थातुं न प्रभवामि । यद्यपि त्वं गतरागस्तथाऽपि
दशमं पर्व - तृतीयः सर्गः
मम मानसं त्वामेवाऽऽ श्रयति" । ततः प्रभुस्तस्य भव्यत्वाय तद्भावं च जानन् तद्वचोऽनुमेने । ततः प्रभुर्गोशालेन सह स्वर्णखलं प्रति
चचाल ।
अथ मार्गे गोपैः पच्यमानं पायसं प्रेक्ष्य गोशाल उवाच"अहं क्षुधितोऽस्मि, तदत्राऽऽवां पायसभोजनं कुर्वः” । ततः प्रभुसङ्क्रान्तः सिद्धार्थ आह- "इदं पायसं न निष्पत्स्यते" । ततो गोशालो मन्दमतिः समेत्य गोपालानुवाच - " अयं त्रिकालज्ञो देवार्यो वदति यदिदं पात्रमपक्वभाण्डवदर्धस्विन्नपायसमेव स्फुटिष्यति” । ततो भीता गोपालास्तां स्थालीं वंशपर्णैर्बबन्धुः । किन्तु भूयिष्ठेषु क्षिप्तेषु तण्डुलेषु विक्लिद्यमानेषु सा स्थाली पुस्फोट । ततो गोपाः कर्परेषु पायसमादाय स्वयं बुभुजिरे । गोशालश्च तदलाभाद् दृढं नियतिवादमग्रहीत् ।
अथ प्रभुस्ततो ब्राह्मणग्राममगात् । तत्र च द्वौ पाटकावास्ताम्। तयोश्च भ्रातरौ नन्द उपनन्दश्चाऽऽस्ताम् । तत्र षष्ठपारणार्थं नन्दपाटके प्रविष्टः प्रभुर्नन्देन दधिकूरेण प्रतिलम्भितः । गोशालश्चाऽन्यस्मिन् पाटके प्रविष्टो विशालमुपनन्दस्य गृहं दृष्ट्वाऽऽदरात् तत्र भिक्षार्थं प्रविष्टवान् । उपनन्दस्य निदेशेन च दासी तस्योषितं कूरं ददौ । तदनादाय स दुष्टमतिरुपनन्दं शशाप । तत उपनन्द उवाच - " यद्ययं भक्तं न गृह्णाति तदाऽस्य शिरसि तत् क्षिप" । साऽपि तथैव चकार । ततः कुपितो गोशाल उवाच - "यदि मद्गुरोस्तपस्तेजो वाऽस्ति तर्हि सद्य एवाऽस्य गृहं दह्यताम् " । ततो व्यन्तरास्तत्रस्था: प्रभुनामग्रहणाच्छापो मोघो मा भूदिति तद्गृहं तृणपूलवदधाक्षुः ।
अथ प्रभुर्विहृत्य चम्पां प्राप्तवान् । तत्र च तृतीयं वर्षाकालं द्विमासक्षपणद्वयं प्रतिज्ञायोवास । तत्र च प्रभुः कायोत्सर्गेणो

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147