Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
त्कटिकादिभिरासनैश्च समाधिस्थो मुक्त इवाऽस्थात् । पुर्या बहिश्च द्वितीयं द्विमासक्षपणपारणं कृत्वा प्रभुर्गोशालेन सह कोल्लाकसन्निवेशनमगात् । तत्र च रात्रौ प्रभुः शून्ये गृहे प्रतिमया तस्थौ । गोशालस्तु तद्द्वारे कपिरिव चञ्चलो विलीय तस्थौ ।
४६
तदानीं च तत्र नवयौवनो ग्रामणीपुत्रः सिंहो विद्युन्मत्या दास्या सह रिरंसुरागत्याऽवोचत् - " योऽत्र श्रमणो द्विजो वा पान्थो वाऽस्ति स वक्तु, येन वयमन्यत्र यामः " । किन्तु प्रभुः कायोत्सर्गस्थितत्वाद् मौन्येवाऽभूत् । गोशालश्च तच्छ्रुत्वाऽपि च्छलादुत्तरं न ददौ । सिंहश्च प्रतिवचोऽप्राप्य तत्र तया दास्या सह चिरं रन्त्वा क्षणं स्थित्वा च तद्गृहाद् निर्गन्तुं प्रावृतत् । द्वारदेशस्थो गोशालश्च स्वभावतो दुष्टधीश्चञ्चलश्च निर्गच्छन्तीं विद्युन्मतीं दासीं पाणिनाऽ स्पृशत् । ततस्तया 'स्वामिन् केनाऽपि स्पृष्टाऽस्मीत्युक्तः सिंहो गोशालं धूत्वोवाच- ' रे ! त्वं किं छद्मना प्रच्छन्नो भूत्वाऽऽवयोश्चरित्रमद्राक्षीः, भाषितोऽपि चोत्तरं नाऽदाः' । एवमुक्त्वा तं कुट्टयित्वा सिंहः स्वस्थानं ययौ ।
गोशालश्च प्रभुमाह- "तव पश्यत एवाऽहं हतोऽस्मि' । ततः प्रभुसङ्क्रान्तः सिद्धार्थोऽवादीत् - "शीलं किं न ममेव पालयसि ? एवं द्वारस्थश्चाञ्चल्यमाश्रयन् किं न कुट्टितः स्याः” । ततः प्रभुस्ततो निर्गत्य पत्रकालाख्यं ग्रामं गत्वा तत्र रात्रौ शून्यगृहे प्रतिमयाऽस्थात् । गोशालश्च भयात् कोणे निलीय तत्र तस्थौ ।
अथ तत्र तदा ग्रामणीपुत्रः स्कन्दो दन्तिलया दास्या सह रन्तुं तत्राऽऽगतः सिंहवदेवोवाच न च कोऽपि तस्योत्तरं ददौ । ततः स्कन्दो रन्त्वा निरगात् । गोशालश्चोच्चैर्जहास । तेन च क्रुद्धः
दशमं पर्व तृतीयः सर्गः
स्कन्दः 'पिशाचवत् प्रच्छन्नः स्थित्वा कोऽयमुच्चैर्हसती 'ति ब्रुवन् गोशालं कुट्टयित्वा स्वगृहमगात् । ततो गोशालः प्रभुमुपालेभे" किमेष स्वामिधर्मो यद् निर्दोषं हन्यमानं मां न त्रायसे" । ततः सिद्धार्थः पुनरुवाच - "भो मूर्ख ! त्वं स्वमुखदोषेणैव तित्तिरिरिव ताडनमाप्नोषि" । ततो भगवान् वीरस्ततो विहृत्य कुमारसन्निवेशं गत्वा चम्पकरमणीयोद्याने प्रतिमया तस्थौ ।
तत्र
अथ तत्र धनाढ्यः कुम्भकारः कूपनयो नाम मद्यकीटवदेव मद्यप्रिय आसीत् । तथा तदा तच्छालायां पार्श्वनाथशिष्यो बहुश्रुत मुनिचन्द्राचार्यः शिष्यगणैः सहितः स्थित आसीत् । स सूरिश्च शिष्यं गणे स्थापयित्वा स्वयं वर्धनाख्यमतिदुष्करं जिनकल्पप्रतिकर्म चकार । स एकदा साम्यभेदानां तपः सत्त्व- सूत्र - कत्व- बलानां मध्ये सत्त्वेन स्वं भावयन् समाधिस्थोऽस्थात् । इतश्च गोशालः प्रभुमुवाच- 'मध्याह्नो जात:, तद्भिक्षायै ग्रामं यामि" । ततः सिद्धार्थ उवाच- 'अहमद्योपोषितोऽस्मि' । ततो गोशालो बुभुक्षितो भिक्षार्थं ग्रामं प्रविवेश । च विचित्रवस्त्रान् पार्श्वशिष्यान् दृष्ट्वा के यूयं पात्रादिधारिण' इत्यपृच्छत् । ते च 'वयं निर्ग्रन्थाः पार्श्वशिष्या' इत्यूचुः । ततो गोशालो हसन्नुवाच - " मिथ्यावाचो वो धिक्, वस्त्रादिग्रन्थधारिणोऽपि यूयं कथं निर्ग्रन्थाः ? तदियं युष्माकं जीविकार्थं पाखण्डकल्पनैव । मम धर्माचार्यो यथा वस्त्रादिसङ्गरहितो वपुष्यपि निःस्नेहः, तथैव निर्ग्रन्था भवन्ति । ततस्ते वीरजिनमजानन्तः प्रत्यूचुः - " यादृशो भवान् तव धर्माचार्योऽपि तादृगेव गृहीतलिङ्गः किमु" । तेन च क्रुद्धो गोशालः शशाप - "मम धर्मगुरोस्तपस्तेजसा वोऽयमुपाश्रयो दह्यताम् । ततस्ते ऊचु:"तव वचनाद् वयं न दग्धाः स्याम" ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147