Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा च विश्वस्तास्ते समीपमागत्य यष्टिभिः सर्पभोगं चालयामासुः । गोपैस्तद्वृत्तं ज्ञात्वा च तत्रोपेता जनाः प्रभुं नेमुः सपं च जघ्नुः । तेन मार्गेण यान्त्यो घृतविक्रयकारिण्यः स्त्रियश्च तं सर्प घृतेनाऽम्रक्षयन् पस्पृशुश्च । घृतगन्धेनाऽऽगता: पिपीलिकाश्च सर्पस्य भोगं चखादुः । सर्पश्च प्रबुद्धत्वात् सर्वा वेदना: सेहे । पक्षान्ते च स सर्पः प्रभुणा कृपादृष्ट्याऽवलोक्यमानो विपद्य सहस्त्रारं जगाम । एवं प्रभुः कौशिकसर्पायोपकृत्य तद्वनाद् निर्गत्योत्तरवाचालसन्निवेशं प्राप ।
__ अथ तत्र पक्षान्ते पारणार्थं गोचरचर्यया भ्रमन् प्रभुर्नागसेनस्य गृहमेधिनो गृहं ययौ । तस्मिन्नेव दिने च तस्य नागसेनस्य पुत्रो द्वादशवर्षानन्तरमचिन्तित एव समागात् । तेन नागसेनः स्वगृहे उत्सवं चकार स्वजनमभोजयच्च । तदानीं चाऽऽगतं प्रभुं दूरादेवाऽवलोक्य मुदितो भक्त्या पयसा प्रत्यलाभयत् । ततो देवास्तद्दानं प्रशंसन्तो वसुधारादिकानि पञ्चदिव्यानि चक्रुः । प्रभुश्च पारणां कृत्वा जिनभक्तेन प्रदेशिना नृपेणाऽधिष्ठितां श्वेतवीं नगरीं ययौ । प्रदेशी च सचिवाद्यैः परिवारित उपागत्य प्रभुं प्रणम्य स्वपुरं जगाम ।
प्रभुश्च विहरन् क्रमात् सुरभिपुरं नाम नगरं गतवान् । ततश्च गङ्गां नदीं प्राप्य तां तितीर्घश्च सिद्धदत्तनाविकेन सज्जितां नावमारुरोह, अपरेऽपि च पथिकास्तां नावमारुरुहुः । नौश्च नाविकेन चालिताभ्यां दण्डाभ्यां तरीतुमारेभे । तदानीं च तटे शृगालवाशितं श्रृत्वा शाकुनिकः क्षेमिलो "अशकुनमेतत्, सर्वे मरणान्तिकं कष्टं शीघ्रमेव प्राप्स्यन्ति, किन्त्वस्य महामुनेः प्रभावाद् मुक्ताः स्युरि"त्युवाच । तदानीमेव चाऽगाधे जले गतायां नावि सुदाढो नागकुमारः
दशमं पर्व - तृतीयः सर्गः प्रभुं दृष्ट्वा प्राग्जन्मवैरं स्मृत्वा क्रुधाकुलो दध्यौ-"अयं स एव, येन त्रिपृष्ठरूपेणाऽहं सिंहो हतः । तदानीं गिरौ वसता मयाऽस्य त्रिपृष्ठस्य न किमप्यपराद्धं, किन्तु कुतूहलादेवाऽसौ निजभुजबलदर्पण गुहास्थं मामवधीत् । तद्वैरमद्य साधयामि । यद्यपि मम मृत्युरासन्नस्तथाऽपि प्राग्वैरसाधनात् कृतार्थस्य मम स न खेदाय" । एवं ध्यात्वा क्रुद्धः सुदाढः प्रभुमुपेत्य गगनस्थः किलकिलाशब्दं कृत्वा 'रे कुत्र यासी'त्युक्त्वा संवर्तकमहावातं विकृत्य गङ्गाया भीषणैरत्युच्चस्तरङ्गैर्नावं क्षोभयामास । तस्याः कूपको भग्नः श्वेतपटः शीर्णश्च जातः । नाविकोऽपि भयाद् मूढो जातः । तत्स्थ: सर्वो जनश्चाऽऽकुलः स्वं स्वं देवमस्मार्षीत् ।
इतश्च मथुरानगर्यां पुरा जिनदासो वणिक् श्रावकोऽभूत् । तस्य भार्या च साधुदासीति ख्याता । तौ च जायापती चतुष्पदपरिग्रहं प्रत्याख्यातवन्तावाभीरीसकाशाद् दध्यादिकं चिक्रियतुः । एकदा च कस्याश्चिदाभीर्या उत्तमं दधि क्रीत्वा साधुदासी तामुवाच"त्वयाऽन्यत्र निजं दुग्धादिकं न नेयं किन्त्वत्रैवाऽऽनेयम् । अहमेव सर्वं ग्रहीष्यामीष्टं मूल्यं च दास्यामि" । तेन च मुदिता साऽऽभीरी प्रत्यहं दध्याद्यानैषीत् । साधुदास्यपि वस्त्रादिदानेन तां सच्चकार । एवं तयोर्द्वयोः स्वस्रोरिव महान् स्नेहः प्रावर्धत । ___ एकदा चाऽऽभीर्या गृहे विवाहोत्सवोऽभूत् । तत्र निमन्त्रितौ च श्रेष्ठिनावूचतु:-"आवयो ऽवकाश इत्यागन्तुं न शक्नुवः, तव च येन विवाहोपयोगिना वस्तुना प्रयोजनं तद् मद्गृहाद् गृहाण । एवमुक्त्वा च तौ वस्त्र-धान्याऽलङ्करणादिकं ददतुः" । ताभ्यां दत्तैर्वस्तुभिश्च तस्या विवाह: शुशुभे । तेन च प्रसन्ना गोपाः कम्बल

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147