Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३६
३७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कनकखलाख्यतापसाश्रमो दृग्विषसर्पणाऽधिष्ठितोऽस्ति । तत्रैको वायुरेव गच्छति । पक्षिणामपि सोऽगम्य आश्रमः । तदेनं मार्ग त्यक्त्वा वक्रेणाऽप्यनेन पथा गम्यताम्' इत्येवं कथितः । ततः प्रभुस्तं सर्पमज्ञासीत् । स हि पूर्वजन्मनि क्षपक: पारणार्थं वसतेर्गच्छन् मार्गे पादपाताद् मण्डूकी विराधितवान् । सा च क्षुल्लकेनाऽऽलोचनार्थ तस्य क्षपकस्य दर्शिता । स तु परलोकमारिता मण्डूकीः क्षुल्लं दर्शयन् 'नीच ! किमेता अपि मया मारिता' इति क्रोधादुवाच ।
ततः क्षुल्लको मौनमालम्ब्याऽयं सम्यङ्मतिर्महानुभावश्चाऽयं क्षपक: सायमालोचयिष्यतीत्यमन्यत । किन्तु स क्षपक आवश्यकेऽपि तदनालोच्यैवोपाविशत् । ततः क्षुल्लको दध्यौ-'अस्य मण्डूकीविराधना विस्मृता स्यात्" । ततः स क्षुल्लो भेकी किं नाऽऽलोचयसीति क्षपकस्य स्मारितवान् । तेन च क्रुद्धः क्षपक उत्थाय क्षुल्लं हन्तुं धावमान: स्तम्भे प्रतिघातमाप्य विपद्य च ज्योतिष्केषूत्पद्य च्युत्वा च कनकखले तपस्विपञ्चाशत्सहस्त्री कुलपतेः कौशिकगोत्रस्य कौशिकाख्यः कौशिकेष्वत्यन्तामर्षणत्वाच्चण्डकौशिक इति ख्यातः पुत्रो बभूव ।
कुलपतौ विपन्ने चाऽसौ तापसानां कुलपतिर्बभूव । मोहाद् वनखण्डस्याऽन्तर्धमन् स कस्याऽपि पुष्पादि ग्रहीतुं नाऽदात् । यः पतितमपि फलादिकमग्रहीत् तं स परशुं यष्ट्यादिकं वोत्क्षिप्य हन्ति स्म । तत: फलाद्यलाभेन पीडितास्तापसा अन्यत्र जग्मुः । एकदा च वनखण्डार्थं कौशिके बहिर्गतवति श्वेतव्या राजपुत्रा एत्य तद् वनमभाङ्क्षुः । आगच्छंश्च कौशिको गोपैर्वनं कैश्चिद् भज्यते इति ज्ञात्वा घृतेनाऽग्निरिव क्रुधा ज्वलन् शितधारं परशुमुत्पाट्याऽधावत। राजपुत्राश्च श्येनात् पक्षिण इव तत: पलायामासुः । कौशिकश्च
दशमं पर्व - तृतीयः सर्गः स्खलित्वाऽन्तकमुख इव गर्तायां स्वहस्तात् पतिते परशावेव पतितः । तेन च तस्य शिरश्छिन्नम् । विपद्य च सोऽत्रैव वने दृग्विषः सर्पोऽभूत् ।
अथ प्रभुः सोऽवश्य बोध्य इति बुद्ध्या स्वकष्टमविचार्यैव सरलेनैव पथा गत्वा तद वनं प्रविश्य यक्षायतने नासाग्रन्यस्तनेत्रः प्रतिमया तस्थौ । स दृग्विष: सर्पश्च: बिलात् पर्यटितुं बहिनि:सृत्येतस्तत: सर्पन् प्रभुं तथा स्थितं दृष्ट्वा क्रुधा ज्वलन् फटाटोपं विधाय ज्वालामुद्गिरन्त्या लतादीन् दहत्या दृशा प्रभुमपश्यत् । तदृष्टिज्वालाश्चोल्का इव प्रभुतनौ पेतुः । प्रभोर्महाप्रभावत्वाच्च ता निष्प्रभावा आसन् । तेन चाऽतिक्रुद्धः स सर्पः पुन: पुनर्नेत्रज्वाला अमुचत् । तासु सर्वासु निष्प्रभावासु जातासु स सर्पः प्रभु चरणकमले दर्दश । एवं पुनः पुनर्दशतोऽपि तस्य प्रभुतनौ विषं न प्रबभूव । केवलं क्षीरधारासहोदरं रक्तं सुस्राव ।
ततोऽग्रे स्थित्वा किमेतदिति चिन्तयन् स सर्पः प्रभु विलोकयामास । प्रभोरप्रतिमं रूपं दृष्ट्वा कान्तसौम्यतया च तस्य लोचने शीघ्रमेवोपशान्ते । ततः प्रभुस्तं समीपस्थं ज्ञात्वाऽब्रवीत् । "चण्डकौशिक ! बुध्यस्व, मोहं मा गाः" । प्रभुवाक्यं श्रुत्वा च तर्कयतस्तस्य सर्पस्य पूर्वजन्मस्मरणं जातम् । तत: स प्रभु प्रदक्षिणीकृत्य कषायरहितो मनसाऽनशनं प्रपन्नवान् । प्रभुश्च तं कृतानशनं निष्क्रियं सर्प प्राप्तशमं ज्ञात्वाऽनुज्ञां ददौ । स सर्पश्च मम विषदूषिता दृष्टिरन्यत्र मा गादिति मुखं बिले कृत्वा समतां प्राप । प्रभुरपि दयया तत्रैव प्रतिमया तस्थौ ।
गोपालाद्याश्च प्रभुं तथाऽवलोक्य विस्मितास्तत्रोपेत्य वृक्षमन्तरितं विधाय शिलाखण्डादिभिः सर्पमघ्नन् । तं सर्पमविचलं

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147