Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तृणं छेत्तुमारेभे । तदानीं शक्रो दध्यौ-"प्रभुरिदानी कथं विहरति ?" उपयोगं दत्त्वा चाऽच्छन्दकव्यापारं दृष्ट्वा प्रभुमिथ्यावाङ् मा भूदिति स वज्रेणाऽच्छन्दकस्य दशाऽप्यङ्गुलीश्चिच्छेद । तृणस्याऽच्छेदाच्च विस्मितः सर्वैर्लोकद्देश्यमानः स उन्मत्त इवाऽन्यत्र ययौ । ____ तत: सिद्धार्थो ग्राम्यानुवाच-"अयमच्छन्दकश्चौरः" । ततो ग्राम्या ऊचु:-'प्रभो ! कस्य किमनेन चोरितम्' । तत: सिद्धार्थ उवाच-'वीरघोषः कर्मकरोऽत्राऽस्ति ?' तच्छ्रुत्वा च प्रणम्य वीरघोषः स्वमदर्शयत् । ततः सिद्धार्थस्तमुवाच-'तव गृहात् पुरा दशपलं भाजनं नष्टं किम् ?" तेन तत् स्वीकृते सिद्धार्थः पुनर्जगौ"अनेन पाखण्डिनाऽच्छन्दकेन तद् गृहीतं, निरीक्ष्य प्रत्ययः क्रियताम् । स निजगृहात् पूर्वदिशि शिग्रुवृक्षस्याऽधो हस्तमात्रं खनित्वा तत् क्षिप्तवानस्ति, गत्वा तद् गृहाण" । तेन च जातकौतुकैाम्यैः सहितो वीरघोषस्तद्गृहं गत्वा भाजनं लात्वाऽऽययौ ।
ततस्तुमुलं कुर्वतो ग्राम्यान् सिद्धार्थ उवाच-“भो ! श्रूयताम्, इन्द्रशर्माऽत्राऽस्ति किम् ?" अस्तीति लोकैः कथिते इन्द्रशर्मा तत्रोपस्थितः । तत: 'किं पुरा तवाऽजोऽपहृत' इति सिद्धार्थेन पृष्टः स सविस्मयस्तत् स्वीचकार । ततः सिद्धार्थ आह-'अनेनाऽच्छन्दकेन स भक्षितः । बदर्या दक्षिणदिशि तृणादिपुज्जे तस्याऽस्थीनि पश्य" । ततो लोका: कौतुकात् तत्र गत्वा तत् तथा ददृशुः । पुनः समागतांश्च तान् सिद्धार्थः प्राह-"तस्य पाखण्डिनस्तृतीयोऽपि पराक्रमोऽस्ति, किन्तु तदहं न कथयिष्यामि" । ततो लोकैः पुन: पुनस्तत्कथनाय प्रार्थितः सिद्धार्थ उवाच-'यदि वः कौतुकं तर्हि तद्गृहं गत्वा तद्भार्यामेव पृच्छत" । ततो लोकास्तद्गृहं जग्मुः । तद्दिने चाऽच्छन्दकेन ताडिता तद्भार्या सरोषा चिन्तयति
दशमं पर्व - तृतीयः सर्गः स्म-'यदेतस्य कराङ्गलिच्छेदनं जातं तत् सुष्टु । लोकैस्तिरस्कारोऽप्यस्योचित एव । यदि लोकोऽधुनाऽऽगच्छति तदाऽस्य सर्व दुश्चरितमहं प्रकटयामि, यथाऽस्य मत्कुट्टनपापफलं लब्धं स्यात्"। ___ तदानीमेव चाऽऽगतो लोकस्तामच्छन्दकचेष्टितमपृच्छत् । ततः साऽवोचत्-"अस्य पापिष्ठस्य नामाऽपि को गृह्णीयात् । अयं हि स्वस्वस्रा वैषयिकं सुखं भुङ्क्ते, मां तु कदाऽपि नेच्छति" । एवं श्रुत्वा कोलाहलं कुर्वन्तो ग्राम्या अच्छन्दकं निन्दन्तो निजनिजगृहं जग्मुः । प्रतिष्ठाहीनश्च सोऽच्छन्दको लोकैः पापेति निन्द्यमानो भिक्षामपि क्वाऽपि न लेभे । ततः सोऽच्छन्दको रहसि प्रभुमुपगम्य नत्वा दीनो जगाद-"भगवन् ! अन्यत्र गम्यतां, पूज्यस्य भवतः सर्वत्रैव पूजा सुलभा । तथा मयाऽजानता यद् धाष्ट्यं कृतं तत्फलं प्राप्तम्, इदानीं मयि दयस्व" । ____ अथ ततः प्रभुरप्रीतपरिहाराभिग्रहणात् तत उत्तरवाचालसन्निवेशं प्रति विजहार । दक्षिण उत्तरश्चेति द्वौ वाचालौ । तयोर्मध्ये सुवर्णवालुका रूप्यवालुका चेति द्वौ नद्यौ । तत्र दक्षिणवाचालादुत्तरवाचालं गच्छतः प्रभोर्देवदूष्याधु सुवर्णवालुकातटे कण्टके लग्नम् । किञ्चिद् गत्वा च प्रभुरदो देवदूष्यमस्थण्डिले मा पतदिति तद्विलोक्य ततो गन्तुं प्रावृतत् । पृष्ठलग्नस्तु स सोमो द्विजस्त्रयोदशमास्यन्ते तद्वस्त्रार्धं गृहीत्वा प्रभुं नत्वा स्वस्थानं ययौ । हृष्टश्च तस्य तुन्नवायस्याऽर्पयामास । स तुन्नवायश्च ते देवदूष्या) अविकलवदयोजयत् । तन्मूल्यं दीनारलक्षं च तौ विप्र-तुन्नवायौ सोदराविव विभज्याऽर्धमधु जगृहतुः ।
अथ प्रभूविहारक्रमेण श्वेतव्या अभिमुखं गच्छन् गोपबालकैः 'प्रभो ! श्वेतवीमयं सरलो मार्ग उपतिष्ठते । किन्त्वस्य मध्ये

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147