Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रोक्तं च तच्छब्दानुशासनमुपाध्यायः श्रुत्वा लोकेष्वैन्द्रमिदं शब्दानुशासनमिति कथयामास ।
२०
अथ प्रभुः क्रमात् सप्तहस्तोन्नतशरीरो यौवनं प्राप । भगवतश्चाऽद्भुतं रूपं त्रिजगत्प्रभुत्वं नवं यौवनं चाऽपि विकाराय न प्राभवन् । इतश्च समरवीरो नृपो वर्धमानाय प्रदातुं निजां यशोदां नाम कन्यां मन्त्रिभिः सह प्रेषितवान् । मन्त्रिणश्चाऽऽगत्य नत्वा सिद्धार्थनृपमूचुः'समरवीरो नः स्वामी वर्धमानाय प्रदातुं निजां कन्यां प्राहिणोत् मम स्वामी भवतो भृत्यः, तदनेन सम्बन्धेन तमनुगृहाण' । ततः सिद्धार्थनृप उवाच- 'कुमारोद्वाहाय मम त्रिशलायाश्च भूयान् मनोरथोऽस्ति, परन्तु कुमारो जन्मतः संसारविरक्तो विवाहार्थं वक्तुमपि न शक्यते, तथाऽपि युष्माकमनुरोधात् तन्मित्रमुखेन विवाहार्थं कथयामि । एवमुक्त्वा स त्रिशलादेवीमापृच्छ्य वर्धमानं प्रतिबुद्धिशालिनस्तत्सुहृदः प्रेषयामास । ते च गत्वा नत्वा वर्धमानाय सिद्धार्थनृपाज्ञां सविनयमूचुः ।
ततः प्रभुरुवाच- 'यूयं मम सखायो विषयविरक्तं मम मनोभावं जानीथैव' । ततस्ते ऊचु: - ' भवतो भवोद्विग्नं मनो जानीमः, तथा पित्रोराज्ञाऽलङ्घ्येत्यपि जानीमः अस्माकं प्रार्थनया चाऽप्येतत् स्वीकुरु' । ततः प्रभुरुवाच- 'अयमाग्रहो भवतो न युक्तः, यतो दारादिपरिग्रहो भवबाहुल्यहेतुः पित्रोर्दुःखं मा भूदित्यधुनैव न प्रव्रजामि' । अत्राऽवसरे च नृपाज्ञया त्रिशलादेवी स्वयं तत्रा - ऽऽजगाम । प्रभुश्चाऽभ्युत्थाय स्वमातरं रत्नसिंहासन उपवेश्योवाच'मातर्दिष्ट्या त्वमागम:, आगमनकारणं ब्रूहि, आहूतः सन्नहं स्वयमेव तवाऽन्तिकमायामि' । ततस्त्रिशलोवाच- 'मम गृहे तवाऽवतारो
दशमं पर्व द्वितीयः सर्गः
नोऽनल्पपुण्यादेव । त्वद्दर्शनं जगतां मुदे, किम्पुनरस्माकम् ? त्वं संसारविरक्तोऽप्यस्मास्वनुकम्पया गृहे तिष्ठसि स्वमनोवृत्तिनिरोधात्मकं तवैतत् कर्म सुदुष्करं न चैतावतैवाऽस्माकं तृप्तिः । त्वां वधूयुक्तं द्रष्टुमिच्छामि तद्यशोदां परिणीय नो मनोरथान् पूरय, त्वत्पितुरप्येषोत्कण्ठा, “तदावयोराग्रहादेतदनुमन्यस्व” ।
ततः प्रभुर्दध्यौ -"अद्यैतत् किं जातम् ? इतः पित्रोराग्रह इतश्च भवभ्रमणभयं, गर्भेऽपि मातुर्दुःखं मा भूदिति गृहवासे स्थास्यामीत्यभिग्रहोऽपि गृहीतः, भोगफलं कर्म चाऽवशिष्यते, पितरौ च मान्यौ " । एवं विमृश्य प्रभुर्मातुराज्ञामनुमेने । तेन च प्रमुदिता त्रिशला सद्यो गत्वा नृपाय तद्वृत्तमाख्यत् । ततो नृपः समहोत्सव शुभे दिने यशोदा - महावीरयोर्विवाहं कारयामास । तद्वधू-वरं पश्यन्तौ च त्रिशला - सिद्धार्थौ नितरां मुमुदाते । प्रभुश्चाऽनासक्तो यशोदया सह वैषयिकं सुखमन्वभूत् ।
अथ कियत्यपि काले गते प्रभोर्यशोदायां प्रियदर्शना नाम सुरूपा कन्या जाता । तां च प्राप्तयौवनां राजपुत्रो जमालिः परिणिनाय । प्रभोर्जन्मतोऽष्टाविंशे वर्षे पितरौ कृतानशनौ विपद्याऽच्युतकल्पं जग्मतुः । तयोर्जीवौ च ततश्च्युत्वाऽपरविदेहे परमं पदं
प्राप्स्यतः ।
* * *
अथ पित्रोरौर्ध्वदैहिके कर्मणि जाते शोकमग्नं नन्दिवर्धनं प्रभुरुवाच- 'मृत्युः सदा सन्निहितो, जीवितमस्थिरं तदस्मिन्नवसरे शोकेनाऽलम् । इदानीं धैर्यमालम्ब्य धर्मानुष्ठानमेव युज्यते' । प्रभुणैवं बोधितो नन्दिवर्धनः स्वस्थो भूत्वा प्रभुं राज्यग्रहणाय

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147