Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आभियोगिकदेवैश्च तीर्थादिजलान्यानिन्यिरे । एतावज्जलराशि प्रभुः कथं सहिष्यते ! इति शक्रशङ्कानिरासाय च प्रभुमिपादाङ्गुष्ठेन मेरुं लीलयाऽपीडयत् । तेन च मेरोः शिखराणि प्रभुं नन्तुमिवाऽनमन्, कुलपर्वताश्चाऽकम्पन्त, समुद्रा उच्चैरुच्छलन्ति स्म, पृथिवी च चकम्पे । ततश्च किमेतदिति चकितः शक्रः प्रभोर्लीलामवधिप्रयोगतो जानाति स्म । तेन च "प्रभो ! तवाऽसाधारणं माहात्म्यं मादृशः साधारणो जनः कथं जानातु, तन्मया यदन्यथा चिन्तितं तन्मिथ्यादुष्कृतं भूयादि"ति ब्रुवन् प्रभुं ननाम ।
अनन्तरं च देवेन्द्रैः पवित्रैस्तीर्थोदकैः प्रभोः समहोत्सवं स्नात्रं चक्रुः । सौधर्मेन्द्रोऽपि पश्चात् प्रभुमीशानेन्द्राङ्के निधाय स्नपयित्वा पूजयित्वाऽऽरात्रिकं विदधे । ततो भक्त्या स्तुत्वा च प्रभुमादाय मातुः पार्श्वे निधाय बिम्बमवस्वापनिकां च संहृत्य प्रभोरुपरि क्षौमं वास: कुण्डले श्रीदामगण्डकं च कृत्वा स्वस्थानं जगाम । शक्रादिष्टकुबेरप्रेरिता जृम्भकदेवाश्च सिद्धार्थनृपगृहे स्वर्णादिवसुधारा ववृषुः । नृपश्च पुत्रजन्मोत्सवे लोकान् कारागृहतोऽमोचयत् । तृतीये दिवसे च पितरौ पुत्रस्य चन्द्र-सूर्यबिम्बदर्शनं कारयामासतुः । षष्ठे दिवसे च सधवाभिः कुलाङ्गनाभिर्वेष-भाषारुचिराभिर्नृपो राज्ञी च रात्रिजागरणोत्सवं कारितौ । __अथैकादशेऽह्नि राजा राज्ञी च जातकर्म कृत्वा द्वादशेऽह्नि सर्वान् ज्ञातिबान्धवानाहूय सत्कृतवन्तौ । ततः सिद्धार्थनृपस्तानुवाच"गर्भस्थेऽस्मिन् मम पुत्रे गृहे नगरे देशे च धन-धान्यादिसमृद्धियंवर्धत, तेनाऽस्य वर्धमान इति नामाऽस्तु । तेऽपि चैवमस्त्विति प्रत्यूचुः । शक्रश्च महोपसगैरप्यकम्प्योऽयमिति प्रभोर्महावीर इति नाम चकार ।
दशमं पर्व - द्वितीयः सर्गः
अथ प्रभुभक्तैः सुरा-ऽसुरैः सेव्यमानोऽष्टोत्तरसहस्रलक्षणोपलक्षितः स्वभावतो गुणवृद्धः क्रमाद् वयसाऽपि वृद्धिमाप । एकदा चाऽपूर्णाष्टमवर्षः प्रभुर्वयस्यै राजपुत्रैः क्रीडितुं निर्गतः । तदानीं च शक्रोऽवधिना ज्ञात्वा धीरेषु महावीरः श्रेष्ठ इति प्रभुमवर्णयत् । तदसहिष्णुः कोऽपि सुरो वीरमहं क्षोभयिष्यामीति ध्यात्वा प्रभुक्रीडास्थानमाजगाम ।
राजपुत्रैरामलकी क्रीडां कुर्वाणे प्रभौ च सोऽमरो मायया सीभूय तरोरधस्तात् तस्थौ । ततश्च राजपुत्रेषु त्रसित्वेतस्ततः पलायमानेषु प्रभुः स्मित्वा रज्जुमिव तं सर्पमुत्क्षिप्य भूमौ चिक्षेप । ततः कुमारा: सलज्जा: पुनस्तत्र क्रीडितुमाययुः । सोऽमरोऽपि कुमारीभूय तत्राऽऽययौ । सर्वे च तरुमारुरुहतुः । प्रभुश्चाऽन्यकुमारेभ्य: प्रागेव तरुशिखरं प्राप । तत्र च प्रभुर्मेरुशिखरे सूर्य इव शुशुभे । अन्यकुमाराश्च शाखासु लम्बमानाः कपय इव बभुः । तत्र च क्रीडायां प्रभुजितवान् । 'य इह जयेत् सोऽन्यान् पृष्ठमारुह्य वाहयेदि'ति पणवशाच्च प्रभुः कुमारान् पृष्ठमारुह्याऽवाहयत् । तथा प्रभुस्तस्य सुरस्याऽपि पृष्ठमारुरोह । तत: सोऽमरो भयङ्करं वेतालरूपं विकृत्य पर्वतमपि नीचैः कुर्वन्नवर्धिष्ट । तं च भयङ्करं वर्धनादविरमन्तं प्रभुर्मुष्टिना तत्पृष्टे हत्वा तं वामनमकरोत् । ततः सोऽमरः शक्रवणितां धीरता परीक्ष्य स्वस्वरूपेण प्रभुं नत्वा निजं धाम जगाम ।
अथ पित्रा साधिकाष्टवर्षस्य प्रभोरध्यापने समारब्धे शक्रस्याऽऽसनमकम्पत । ततः शक्रोऽवधिज्ञानतस्तज्ज्ञात्वा जिनस्य शिष्यत्वमयुक्तमिति ध्यात्वा तत्राऽऽगत्योपाध्यायासने प्रभुमुपवेश्य प्रणनाम । प्रभुश्च शक्रप्रार्थनया शब्दपारायणं प्रोवाच । भगवतेन्द्राय

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147