Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ १४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः संसारनिविण्णः पोट्टिलाचार्यसमीपे प्रव्रज्यामुपादाय मासोपवासैस्तप उत्कर्षयन् गुरुणा सह विजहार । अनतिचारं चारित्रं पालयंश्च स नन्दनमुनिर्वर्षलक्षं तपो विधायाऽर्हद्भक्त्यादिकैविंशतिस्थानकैस्तीर्थकृन्नामकर्मोपार्जयामास । अन्ते च कृतषोढाराधनः पञ्चनमस्कारं स्मरन् षष्टि दिनान्यनशनं विधाय पूर्णपञ्चविंशतिवर्षलक्षायुर्विपद्य प्राणते पुष्पोत्तरनाम्नि विमाने उपपेदे । तत्र चाऽन्तर्मुहूर्ताद् देवो निष्पन्नः स देवदूष्यमपनीयोपविष्टो विमानं देवसमूहं देवर्द्धि च विलोक्य विस्मित: 'केन तपसा मयेदं प्राप्तमि'त्यचिन्तयत् । अवधेश्च पूर्वभवं व्रतपालनं च ज्ञात्वाऽर्हद्धर्मस्यैव प्रभाव इति निश्चिकाय । अत्राऽवसरे च देवास्तं बद्धाञ्जलयः प्रोचुः-"स्वामिन् ! चिरं जय, त्वं नः स्वामी, इदं विमानं तव, वयं तवाऽऽदेशधराः, एता देवर्लीरुपभुक्ष्व" । ततः सकलशकरैर्देवैदिव्येन जलेनाऽभिषिक्तोऽलड्कृतश्च व्यवसायसभां गत्वा पुस्तकं वाचयित्वा पुष्पादिकमादाय सिद्धायतनं जगाम । तत्राऽष्टोत्तरशतमहत्प्रतिमा: स्नपयित्वा पूजयित्वा वन्दित्वा समाहितः स्तुत्वा सुधर्मां गत्वा सङ्गीतमकारयत् । एवं तत्र विमाने भोगान् भुञ्जानो यथासुखं विजहार । स जिनकल्याणकेषु विदेहादिषु गत्वा जिनान् ववन्दे । एवं स तत्र विंशतिसागरोपममायुःपर्यन्तेऽपि श्रिया दीप्यमानोऽपूरयत् ॥ १ ॥ द्वितीयः सर्गः अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामाख्यो ब्राह्मणसन्निवेशोऽस्ति । तत्र कौडालसकुलोद्भव ऋषभदत्तनामा ब्राह्मणोऽभूत् । तस्य जालन्धरकुलोद्भवा देवानन्दाख्या भार्याऽऽसीत् । नन्दनजीवश्च्युत्वाऽऽषाढशुक्लषष्ठयां चित्रास्थे चन्द्रे तत्कुक्षाववातरत् । सुखं शयाना देवानन्दा च तदानीं चतुर्दश महास्वप्नान् दृष्ट्वा प्रातः पत्ये समाख्यत् । ततः स विचार्याऽवोचत्"वेदपारगः परमनैष्ठिकः पुत्रस्तव भविष्यतीतीमे स्वप्नाः सूचयन्ति"। ततो देवानन्दाकुक्षौ प्रभाववतीर्णे सति द्विजस्य महती समृद्धिर्जाता। अथ तस्या गर्भ प्रभोळेयशीतिदिवसे जाते सौधर्मेशस्याऽऽसनमकम्पत । तत: सोऽवधिना प्रभुं देवानन्दागर्भगतं ज्ञात्वा सिंहासनात् सद्य उत्थाय नत्वा शक्रो दध्यौ-"लोकगुरवो जिनास्तुच्छ कुले दीनकुले भिक्षुककुले वा न जायन्ते, किन्तु मौक्तिकानि शुक्त्यादिष्विव तीर्थकरा इक्ष्वाकुप्रभृतिक्षत्रियवंशेष्वेवाऽवतरन्ति । तदिदं कर्मप्रभावादहतो नीचकुले जन्म । मरीचिभवे प्रभुणा कुलमदं कुर्वता नीचैर्गोत्राख्यं कर्मोपार्जितम् । कर्मप्रभावाद् नीचकुले जातानपि जिनानुत्तमकुले निवेशितुं मम सर्वदाऽधिकारोऽस्ति । अधुना भरते महीमहेलातिलकभूतं मत्पुरमिव क्षत्रियकुण्डग्रामाख्यं नगरं नानाचैत्यशोभितं, धर्माधारभूतमनाचारविहीनं, मुनिभिः इति दशमे पर्वणि महावीरप्रभुपूर्वभववर्णनात्मकः प्रथमः सर्गः ॥१॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147