Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
तृतीयः सर्गः अथ प्रभुर्वीरो भ्रातरं नन्दिवर्धनमन्यांश्च ज्ञातवंश्यानन्यतो गन्तुमापप्रच्छे । तदानीं गृहीतव्रतं विहारोत्सुकं प्रभुं नत्वा पितुमित्रं वृद्धो विप्रः सोमोऽब्रवीत्-'स्वामिन् ! अयं स्वः परो वेत्यनपेक्ष्य वार्षिकदानमदाः, येन जगतो दारिद्रं विनष्टम् । परमेकोऽहमेव मन्दभाग्योऽवशिष्टोऽस्मि, अहं जन्मतो दारिछपीडितो ग्रामाद् ग्राम भिक्षार्थं भ्रमामि । तत्र च निर्भर्त्सनादिना विविधापमानं सहे । तथाऽपि धनाशया भ्रमतो मेऽजानत एव तव वार्षिकं दानं गतम् । अद्याऽपि मयि कृपां कुरु, दानं देहि, पत्न्या निर्भयं तवाऽन्तिकं प्रेषितोऽस्मि" ।
ततो वीरप्रभुरुवाच-'अहं सम्प्रति त्यक्तसङ्गोऽस्मि, तथाऽपि स्कन्धस्थितस्य ममाऽस्य वस्त्रस्याऽधं गृहाण' । ततो हृष्टो विप्रस्तद्वस्त्रार्धमादाय गृहं गत्वा तद्दशाबन्धनार्थं तद्वस्त्रं तुन्नवायस्याऽदर्शयत् । स च तुनवायो वस्त्रार्धमिदं वीरप्रभोराप्तमिति विप्रेण ज्ञात्वोवाच-वस्त्रस्य द्वितीयार्धमप्यानय, वीरप्रभोरनुपदं याहि । भ्रमतस्तस्य तद्वस्त्रार्धं कण्टकादिषु लगित्वा पतिष्यति, वीरप्रभुश्च निःस्पृहत्वात् पुनस्तद् न ग्रहीष्यति, त्वं च तदादायाऽत्राऽऽनयेः । ततोऽहं दलद्वयं सन्धाय पूर्णीकरिष्यामि, तेन चैतस्य वस्त्रस्य दीनारलक्षं मूल्यं भविष्यति, सोदरौ भ्रातराविवाऽऽवामर्धमधू ग्रहीष्याव" इति । विप्रश्च तथाऽस्त्वित्युक्त्वा प्रभोरनुपदं जगाम ।
दशमं पर्व - तृतीयः सर्गः
अथ प्रभुरीर्यासमितः सायं कूर्मारग्रामं प्राप्तवान् । तत्र च नासाग्रस्थिरदृष्टिः प्रलम्बितबाहुयुगल: प्रभुः स्थाणुरिव निश्चल: प्रतिमया तस्थौ । तदानीं च कोऽप्येको गोपो दिनं वृषभान् वाहयित्वा ग्रामसीमनि प्रभुसमीपं प्राप्तो दध्यौ-'मम वृषभा अत्र ग्रामसीन्येव चरन्तु, अहं पुनाममध्ये गत्वा गवां दोहनं करिष्यामि" । एवं ध्यात्वा स ग्राम प्रविवेश । वृषभाश्च गोपं विना काननं प्रविविशुः । गोपश्च ग्रामादागत्य स्वामिनं वीरं क्व मे वृषभा इति पप्रच्छ । स्वामी च न किमपि प्रत्युदतरत् ।
मौनिनि प्रभौ चाऽयं न वेत्तीति विचारयन् स गोपो वृषभानन्वेषयंस्तां रात्रि गमयामास । वृषभाश्चाऽपि वनं भ्रान्त्वा प्रभुसमीपमागत्योपविश्य रोमन्थायमाना अव्यग्रास्तस्थुः । स गोपश्चाऽपि भ्रान्त्वा तत्राऽऽगत्य वृषभान् दृष्ट्वाऽचिन्तयत्-"प्रभाते हतुकामेनाऽनेन नूनं वृषभा हृताः" । एवं विचार्य स सहसा बन्धनरज्जुमुत्क्षिप्य सक्रोधः प्रभुं हन्तुमधावत । तदानीमेव च शक्रोऽचिन्तयत्-'प्रथमेऽह्नि प्रभुः किं करोति' । एवं चिन्तयंश्च शक्रस्तं हन्तुमुद्यतं गोपमपश्यत् । ततः शक्रस्तं सद्यः स्तम्भयित्वा तत्राऽऽगत्य 'रे पाप ! सिद्धार्थनूपपुत्रममुं न जानासी'त्यतर्जयत् । पश्चाच्च त्रिः प्रदक्षिणीकृत्य प्रणम्य च शक्रः प्रभुं विज्ञपयामास"द्वादशवर्षाणि यावदुपसर्गपरम्परा भविष्यति, तदहं पारिपार्श्वको भूत्वा निषेधितुमिच्छामि" ।
ततो वीरप्रभुः समाधि पारयित्वेन्द्रमुवाच-"जिनाः क्वचिदपि परसाहाय्येच्छां न कृतवन्तः, एतत् कदाऽपि न भूतं भवति भविष्यति वा यज्जिनाः परसाहाय्यात् केवलं प्राप्नुवन्ति । ते स्ववीर्येणैव केवलं प्राप्य परमं पदं यान्ति" । ततः शक्रो बालतपसा

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147