Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चतुर्दशमहास्वप्नसूचितचक्रिभावं शुभलक्षणोपेतं पुत्रं सुषुवे । तस्य च बालस्य पितरौ प्रियमित्र इति नाम चक्रतुः । तथा स धात्रीभिबल्यमानः क्रमेण वृद्धिमाप ।
अथ धनञ्जयनृपः संसाराद् निर्वेदमाप्य प्रियमित्रं राज्येऽभिषिच्य स्वयं व्रतं गृहीतवान् । प्रियामिव पृथिवीं पालयत: प्रियमित्रस्य च क्रमाच्चतुर्दशमहारत्नानि समजायन्त । तत: स षट्खण्डं भरतक्षेत्रं साधयितुं चक्रमनुसरन् पूर्वदिशं गत्वा मागधं तीर्थं प्राप्याऽष्टमतपः कृत्वा चतुर्थान्ते रथमारुरोह । ततस्स किञ्चिद् गत्वा धनुर्गृहीत्वा मागधकुमारमुद्दिश्य स्वनामाङ्कितं बाणं मुमोच । द्वादशयोजनान्यतिक्रम्य स बाणो मागधेशस्य पुरोऽपतत् । तेन कुपितोऽपि मागधेशस्तत्र बाणे चक्रिनामाङ्कितं विलोक्य शान्त उपहारानादाय प्रियमित्रमुपागम्य तवाऽऽदेशकरोऽस्मीति गगनस्थो ब्रुवन् पूजयामास । चक्री च तं सत्कृत्य विसृज्य च वलित्वा पारणं विधाय मागधेशस्याऽष्टाह्निकोत्सवं चकार ।
तत: प्रस्थाय दक्षिणस्यां वरदामेशं पूर्ववत् साधयित्वा प्रतीच्या गत्वा प्रभासतीर्थेशं साधयित्वा सिन्धुं जगाम । तत्र तदष्टमतपसा सिन्धुः प्रत्यक्षीभूय तस्मै दिव्ये द्वे रत्न-भद्रासने भूषणानि च ददौ । ततः स सिन्धुं सत्कृत्य विसृज्य च चक्रमनुसरन् वैताढ्यं प्राप्याऽष्टमतपो विधाय वैताढ्यकुमारं वशगं विधाय ततः प्रस्थाय तमिस्त्रां गुहां गत्वाऽष्टमतपो व्यघात् सः । तत्र कृतमाल: स्त्रीरत्नयोग्यमाभरणमुपायने चक्रिणे ददौ । चक्रिनिदेशाच्च सेनानीरत्नं चर्मरत्नेन सिन्धुं ती| प्रथमनिष्कुटं साधयित्वाऽऽगत्य चक्रिशासनादष्टमतपो विधाय दण्डरत्नघातात् तमिस्रागुहामुदघाटयत् । ततश्चक्री गजरत्नमारुह्य तत्कुम्भे प्रकाशाय मणिरत्नं
दशमं पर्व - प्रथमः सर्गः स्थापयित्वा तमिस्रां प्रविश्य काकिणीरत्नेन पार्श्वयोर्गुहाप्रकाशाय मण्डलान्यालिखत् । ततो वार्धकिरत्नेन बद्धया पद्यया चोन्मग्ननिमग्नाख्ये नद्यावुत्तीर्य स्वयमुद्धटितेनोत्तरद्वारेण ततो गुहातो निरीयाऽऽपातनाम्न: किरातानजैषीत् । सेनानीरत्नेन च द्वितीयं सिन्धुनिष्कुटमसाधयत् । ___ ततो निवृत्त्य चक्रानुगश्चक्री वैताढ्यमागत्य द्वयोः श्रेण्योर्विद्याधरान् वशगान् विधाय सेनापतिनाऽष्टमतपः कृत्वा गङ्गाप्रथमनिष्कुटं चाऽसाधयत् । तथा स चक्री कृताष्टमतपो गङ्गां साधयित्वा सेनापतिनोद्घाटितकपाटया खण्डप्रपातगुहां कृत्वा वैताढ्यानेनिर्गतवान् । तथा विहिताष्टमतपसस्तस्य चक्रिणो नैसर्पप्रमुखा नवाऽपि निधयो वशगा अभूवन् । तथा स सेनान्या गङ्गाया द्वितीयं निष्कुटं साधयित्वा वशीकृतषटखण्डभरतो निजां मूकां पुरीमागतवान् । ततस्तस्य देवैनरैश्च समहोत्सवं द्वादशवार्षिकश्चक्रित्वाभिषेकश्चक्रे । तथा स नीत्या प्रजाः पालयामास ।
अथैकदा पोट्टिलाचार्य उद्याने समवासरत् । तत्समीपे च स चक्री धर्मं श्रुत्वा विरक्तो राज्ये सुतं न्यस्य प्रव्रज्य कोटिवर्षं यावद् दुष्करं तपस्तेपे । पूर्वलक्षचतुरशीत्यायुः स विपद्य शुक्रे सर्वार्थसिद्धविमाने सुरोऽभवत् ।
अथ ततश्च्युत्वा स प्रियमित्रजीवो भरते छत्रायां नगर्या जितशत्रुनृपस्य पल्या भद्रादेव्या: कुक्षितो नन्दनो नाम पुत्रो बभूव। जितशत्रुश्च प्राप्तयौवनं तं नन्दनं राज्ये न्यस्य विरक्तः प्राव्राजीत् । नन्दनश्च प्रजा: पालयन् जन्मतश्चतुरशीतिवर्षलक्षीमतीत्य

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147