Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पप्रच्छ- 'यदत्र रत्नं जायते तत् कस्येति निर्णयं कथय' । 'तवे'ति तैः कथिते स नृपस्तत्र मृगावतीं परिणेतुमानाययत् । ततस्ते सर्वे पौरा लज्जिताः स्वस्थानं जग्मुः । राजा च गान्धर्वविवाहरीत्या मृगावती स्वयं परिणिनाय ।
ततो भद्रादेवी लज्जया क्रोधेन च परीता नृपं मुक्त्वाऽचलेन सह दक्षिणापथं जगाम । तत्र चाऽचलो नवां माहेश्वरीं पुरी निर्माय मातरं च तत्र संस्थाप्य पितुरन्तिकं जगाम । तज्जनकश्च स्वप्रजायाः पुत्र्याः पतिरिति लोकैः प्रजापतिनाम्ना कथितः । ___अथ विश्वभूति: शुक्राच्च्युत्वा मृगावत्यां कुक्षौ सप्तस्वप्नसूचितवासुदेवभावोऽवातरत् । मृगावती च यथासमयं प्रथम वासुदेवं सूनुं सुषुवे । स च पृष्ठे त्रिकरण्डकसद्भावात् त्रिपृष्ठ नाम्ना ख्यातः । अशीतिधनुरुत्तुङ्गः सोऽचलेन सह क्रीडन् सकलकलाकलापज्ञो यौवनं प्रपेदे ।
अथ विशाखनन्दिजीवो भवं भ्रान्त्वा तुङ्गगिरौ सिंहभावमाप्य शङ्खपुरदेशमुपाद्रवत् । तदानीमेव च प्रतिविष्णुनाऽश्वग्रीवेण नृपेण 'मम कुतो मृत्युरि'ति पृष्टो निमित्तज्ञः प्राह-यस्तव दूतं चण्डवेगं धर्षयिष्यति, तुङ्गगिरिसिंहं च लीलया हनिष्यति, तत एव तव मृत्युः" । ततो हयग्रीवः शङ्खपुरे शालीन् वापयित्वा तद्रक्षार्थ नृपानादिशत् । तदानीमेव च प्रजापतेः पुत्रौ महावीर्याविति श्रुत्वा तस्मै केनचिद् निमित्तेन दूतं चण्डवेगं प्रेषीत् । स च सङ्गीतं कारयत: प्रजापतेः सभां प्राविशत् । राज्ञा च गीतविघ्नभूतोऽपि सोऽभ्युत्थानादिना सत्कृतः । कुमारौ च मन्त्रिसकाशाद् हयग्रीवस्याऽयं दूत इति ज्ञात्वा 'यदाऽयमितः प्रतिष्ठते, तदाऽऽवां निवेदनीयावि'ति स्वपुरुषमादिशताम् ।
दशमं पर्व - प्रथमः सर्गः
स दूतश्चाऽन्यदा नृपेण सगौरवं सत्कृत्य विसृष्टः प्रस्थितवान् । कुमारौ च तन्निजपुरुषैर्जापितौ । ततः कुमारौ गत्वा मार्गार्धे निजभटैस्तं चारु ताडयामासतुः । दूतस्य सहायकाश्च काकनाशं नष्टाः । प्रजापतिश्च तवृत्तान्तं ज्ञात्वा भीतस्तं दूतं पुनः स्वगृहमानाय्य सविशेष सत्कृत्य चोवाच-"कुमारयोर्दुविनयं स्वामिनो हयग्रीवस्य न वाच्यम्" । स च तत् स्वीकृत्य ययौ । दूतसहायकाश्चाऽग्रतो गता हयग्रीवाय सर्वमाचख्युः । दूतोऽपि च नृपं ज्ञातवृत्तान्तं ज्ञात्वा भयात् सर्वं यथातथं कथयामास ।
ततो हयग्रीवेणाऽनुशिष्य प्रेषितो दूतो गत्वा 'सिंहाच्छालीन् रक्षेति नृपाज्ञां कथयामास । ततश्च शालिरक्षार्थं प्रस्थितं नृपं निषिध्य कुमारौ स्वयं सिंहयुद्धातुरौ शङ्खपुरं जग्मतुः । तत्र च शालिरक्षकै"रिक्रमेण चतुरङ्गसेनया वप्रं कृत्वा नृपाः शालीनगोपायन्नि"ति ज्ञात्वा तान् ‘एवं शालिपाकपर्यन्तं कः स्थास्यति ? तत्सिहं दर्शयत. येनाऽधुनैव तं निहन्मी'ति त्रिपृष्ठोऽवोचत् । ततस्ते तुङ्गगिरिकन्दरलीनं तं सिंहं दर्शयामासुः । तौ चाऽचल-त्रिपृष्ठौ रथारूढौ गुहां गत्वा लोकैः कोलाहलं कारयामासतुः । तच्छ्रुत्वा च जृम्भया व्यात्ताननः सिंहो गुहाया निर्गतवान् ।
ततस्त्रिपृष्ठो 'रथारूढेन मयाऽस्य पदातेः सिंहस्य युद्धं न सममिति खड्ग-चर्मधरो रथादवरुह्य शस्त्रिणाऽशस्त्रस्य युद्धमनुचितमिति शस्त्रं तत्याज । तद् दृष्ट्वा जातिस्मरणमाप्तः सिंहो गुहागमन रथावरोहण-शस्त्रमोचनादिकं त्रिपृष्ठस्य धाष्ट्यं ज्ञात्वा कुञ्जरमिवैनं हन्मीति विचिन्त्य विवृतमुख: फालां दत्त्वोत्पत्त्य त्रिपृष्ठसमीपं प्राप्तः । त्रिपृष्ठश्चैकेन करेणो;ष्ठमपरेणाऽधरोष्ठं च धृत्वा तं सिहं जीर्णवस्त्रमिव विदारयामास । तदानीं च

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147