Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुरास्त्रिपृष्ठस्योपरि पुष्पाणि ववृषुः । लोकाश्च साधु साध्विति जगुः । सिंहश्च "कथमहमद्याऽनेन कुमारेण हत" इति क्रोधात् कम्पमानो विदारितोऽपि तस्थौ ।
ततस्त्रिपृष्ठस्य सारथि विनो गणधरस्य गौतमस्य जीवस्तं सिंहमवदत्-"त्वं पशुषु सिंहोऽयं च मनुष्येषु, तदनेन त्वं मारितः, तन्मनसि माऽवज्ञां कृथाः, न हीनेन हतोऽसि" । ततस्तया वाण्या मुदितः स केसरी मृत्वा चतुर्थे नरके नारकोऽभवत् । तौ कुमारौ च तत्सिहचर्म गृहीत्वा स्वनगरं प्रति प्रस्थितौ ग्राम्यान्- "हयग्रीवस्यैतद् वृत्तं निवेद्यतां, केसरीवधाच्च विश्वस्त: तिष्ठन्तु, यथेष्टं शालीन् भुञ्जन्तु चे"त्युक्त्वा पोतनपुरं प्रापतुः । ग्राम्याश्च गत्वा हयग्रीवस्य सर्वं वृत्तान्तमाचख्युः ।
हयग्रीवश्च तज्ज्ञात्वा भीतस्तौ छलेनाऽपि जिघांसुर्दूतमनुशिष्य प्रजापतिनृपं प्रति प्रेषितवान् । इतश्च गत्वा प्रजापतिनृपमवोचत्-"निजपुत्रौ स्वामिनोऽन्तिके प्रेषय, सोऽनयोः पृथक् पृथग् राज्यं दास्यति" । ततः प्रजापतिरुवाच-"स्वामिनमहं स्वयं यास्यामि, मम पुत्राभ्यां गताभ्यामलम्" । ततो दूतोऽवोचत्-यदि त्वं पुत्रौ न प्रेषयिष्यसि, तर्हि युद्धाय सज्जीभव" । ततः कुमारी तं दूतं धर्षयित्वा निजपुराद् निरवासयत् । तेन च क्रुद्धो दूतो गत्वा हयग्रीवाय सर्वं वृत्तान्तं निवेदितवान् ।
तत: कोपादग्निरिव ज्वलितो हयग्रीवः ससैन्यः प्रस्थितवान् । त्रिपृष्ठा-ऽचलावपि युयुत्सू प्रस्थितौ रथावर्तगिरि प्रापतुः । उभयोः सैन्यानि तत्र मिथो युयुधिरे । तत्र च सैन्येषु क्षीयमाणेषु तौ सैन्ययुद्धं निषिध्य त्रिपृष्ठा-ऽश्वग्रीवौ रथारूढौ स्वयमयुध्येतात् । तत्र विफलास्त्रोऽश्वग्रीवस्त्रिपृष्ठाय चक्रं मुमोच । उर:स्थले
दशमं पर्व - प्रथमः सर्गः चक्रतुम्बेनाऽऽहतस्त्रिपृष्ठश्च वेगोद्भ्रान्तशरभवत् पर्वतशिखरे पपात । क्षणेनैवोत्थाय च स तेन चक्रेणैव कमलनालवद् हयग्रीवस्य कण्ठं चकर्त।
तदानीं च देवैदिवि पुष्पवर्षणपूर्वकमचल-त्रिपृष्ठौ प्रथमौ बलभद्र-वासुदेवावित्याघोषि । अन्ये च नृपास्तौ प्रणेमुः । तथा ताभ्यां दक्षिणभरतार्धं बलेन साधितम् । तथा त्रिपृष्ठः कोटिशिला शिलामेकेन करेणोत्पाट्य मूनि छत्रवल्लीलयैव धारयामास । ततः साधितभूमण्डलः स पोतनपुरं प्राप्तो देवैर्नृपैश्चाऽर्धचक्रिपदेऽभिषिक्तः ।
अथैकदा गायनश्रेष्ठास्तमुपाययुः । वात्रौ तेषु गायत्सु चैकदा त्रिपृष्ठो "मयि शयाने इमे विस्रष्टव्या" इति शय्यापालमुवाच । शय्यापालश्च त्रिपृष्ठे निद्रितेऽपि गीतलोभात् तान् न व्यसृजत् । त्रिपृष्ठश्च गानशब्दाद् निद्राभङ्गात् कुपित: पृष्टाच्छय्यापालाद् मया गीतलोभाद् नेमे विसृष्टा इति ज्ञात्वा प्रभाते तस्य कर्णयोस्तप्तं त्रपु न्यक्षेपयत् । तेन च शय्यापालो मृतः । त्रिपृष्ठच तेनोग्रकर्मणा वेदनीयं कर्म न्यकाचयत् । तथा सोऽन्यैरपि दुष्कर्मभिर्दुरदृष्टमबध्नात् । एवं महारम्भपरिग्रहरतो हिंसादिष्वविरत: स चतुरशीत्यब्दलक्षीं गमयामास । विपद्य च सप्तमनरकावनावुदपद्यत । अचलश्च तद्वियोगात् प्रव्रज्य विपद्य परमं पदं प्राप । त्रिपृष्ठजीव: पुनर्नरकादुवृत्त्य केसरी भूत्वा विपद्य चतुर्थ नरकं प्राप्य तिर्यङ्-मनुष्यादिभवान् भ्रान्त्वा मानुषं जन्म प्राप्यैकदा शुभं कर्मोपार्जयत् ।
* * * अथ स त्रिपृष्ठजीवोऽपरविदेहेषु मूकायां नगर्यां धनञ्जयनृपस्य पन्या धारिण्याः कुक्षाववातरत् । सा च पूर्णे समये

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147