Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ विषयः विषयः शालिभद्रस्यैहिकसुखवर्णने श्रेणिकस्य तद्गृहागमनं, शालिभद्रस्य संवेगश्च ............ शालिभद्रस्य व्रतेच्छा ............ धन्य-शालिभद्रयोव्रतग्रहणम् ............. धन्य-शालिभद्रयोः प्राग्जन्ममात्रा दधिपारणं, अनशनप्रतिपत्तिश्च ... धन्य-शालिभद्रयोर्देवत्वम् ................. एकादशः सर्गः लौहखुरचौरवृत्तान्तः ........... रौहिणेयचौरस्याऽनिच्छतोऽपि वीरवचनैकदेशश्रवणम्.... .......... रौहिणेयचौरस्याऽभयकुमारबुद्ध्या सैन्यैर्ग्रहणम् , नृपेण रौहिणेयस्य गुप्तिप्रेषणं, तत्प्रवृत्त्यन्वेषणं च ........ रौहिणेयस्य स्वर्गसुखप्रपञ्चनेनाऽपि चौर्यप्रवृत्त्यनुपलम्भो, मोक्षणं च. रौहिणेयस्य प्रबोधः, प्रव्रज्या, देवत्वं च .............. अभयबुद्ध्या प्रद्योतस्य पराजयः ........... गणिकायाः प्रद्योतसभायामभयं बद्ध्वाऽऽनयनप्रतिज्ञा, राजगृहगमनमभयेन वार्तालापश्च गणिकया छलेनाऽभयं बद्ध्वाऽवन्त्यानयनं, प्रद्योतेन तस्य काष्ठपञ्जरे क्षेपश्च.. ........... अभयबुद्ध्या लोहजङ्घस्य मृत्युनिवारणं, प्रद्योतेनाऽभयस्य वरप्रदानं च ..... प्रद्योतेन वासवदत्ताध्यापनार्थं छलेनोदयनग्रहणमुदयनस्य वासवदत्ताध्यापनं च.. वासवदत्तोदयनयोः प्रेम, दाम्पत्यं च.......... वत्सराजस्य वासवदत्तामपहृत्य पलायनम् . प्रद्योतसैन्यानामुदयनमनलगिरिजेनाऽनुधावनं, वत्सराजस्य स्वबुद्ध्या कौशाम्बीगमनं च.. प्रद्योतस्योदयनस्य जामातृत्वेन स्वीकारश्च ............... अवन्त्यामभयकुमारबुद्ध्या वह्नरमङ्गलस्य चोपशान्तिः ............. प्रद्योतेनाऽभयस्य मोक्षणम् ......... अभयेन बुद्ध्या प्रद्योतं बद्ध्वा राजगृहनयनं, श्रेणिकेन । ससत्कारं तन्मोक्षणं च ... अभयेन बुद्ध्या साधूपद्रावकलोकप्रबोधनम् ................................. १९९ नागिलदेवप्रतिबोधितस्य विद्युन्मालिदेवस्य वीरप्रतिमानिर्माणम् ....... देवनिर्मितप्रतिमायाः प्रभावतीकृता पूजा.. नृपस्य दुनिमित्तदर्शनं, प्रभावत्या दीक्षाभावना च.... प्रभावत्या व्रतग्रहणं देवत्वं च .... उदायनस्य देवबुद्ध्या सम्यक्त्वलाभः ...... गान्धारस्य गुटिकाप्राप्तिः, प्रव्रज्या च... कुब्जाया गुटिकाप्रभावात् सुरूपता, प्रद्योतेन विवाहश्च, प्रद्योतस्य जिनप्रतिमानिर्मापणं च. कश्यपमृत्युः, कपिलस्य विद्याग्रहणं, दास्यामनुरागश्च ..................... २०७ कपिलस्य दासीप्रयोजनव्यावृत्तस्य भवस्वरूपचिन्तावैराग्य-दीक्षा-कैवल्यानि .... कपिलेन चौरपञ्चशतीबोधनम्. कपिलेन प्रतिमाप्रतिष्ठा, प्रद्योतेन तत्प्रतिमाया ............... ..................... २०९

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 147