Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ 18 विषयः प्रभुणा दशाश्चर्यवर्णनम् . वीरप्रभोगशालस्य च श्रावस्तीगमनं गोशालस्य कोप: . गोशालस्याऽऽनन्दभर्त्सनम् . लोभिवणिक्पञ्चककथा प्रभुणा स्वशिष्यस्य गोशालप्रेरणनिषेधः, तेजोलेश्यया सर्वानुभूतिमुनिमृत्युः गोशालस्य प्रभौ तेजोलेश्यया प्रतिनिवृत्तया सन्तापश्च गोशालस्य विचेष्टितमयं पुलसंशयच्छेदश्च गोशालस्य पश्चात्तापो मृत्युश्च वीरेण गोशालस्य भाविभवकथनं, महापद्मनृप-सुमङ्गलमुनिकथा च.. गोशालस्य पूर्वभववर्णनम् . प्रभोगशालतेजोलेश्याजनितातिसारादिरोगशान्तिः नवमः सर्गः हालिकस्य गौतमोपदेशाद्दीक्षाग्राहणं, प्रभोदर्शनाद्दीक्षात्यागश्च प्रभोगतमप्रश्नोत्तरदानम्. प्रसन्नचन्द्रस्य दीक्षाग्रहणम् प्रसन्नचन्द्रस्याऽध्यवसायान्तरं केवलोत्पत्तिश्च. प्रभुणा विद्युन्मालिदेवस्य भाविजम्बूभववर्णनं, केवलोच्छेदकथनं च कुष्ठिकस्य वीरप्रभुसेवनं श्रेणिकप्रश्नश्च. सेडुकस्य शतानीकनृपप्रसादलाभः सेडुकस्य कुष्ठरोग:, पुत्रादिनाऽपमानं च सेडुकेन पुत्राणां कुष्ठरोगकरणं, स्वस्य नीरोगता च. ************ पृ. १४९ १४९ १५० १५० १५२ १५२ १५३ १५४ १५५ १५७ १५८ १६० १६० १६१ १६२ १६२ १६३ १६३ १६५ . १६५ 19 विषय: सेडुकस्य भेकभवो, देवत्वं श्रेणिकपरीक्षणं च. प्रभुणा श्रेणिकादेः क्षुते देवोक्तिफलकथनम् . प्रभुणा श्रेणिकस्य नरकोद्धारोपायकथनम् . श्रेणिकस्य देवेन परीक्षा हार गोलकदानादि च. श्रेणिकस्य कपिलया साधवे भिक्षां दापयितुं, कालसौकरिकेण हिंसां त्याजयितुं च निष्फलप्रयासः .. साल- महासालयोः प्रव्रज्या गागलेदक्षा, सालादीनां पञ्चानां केवललाभश्च गौतमस्याऽष्टापदगमनम् गौतमस्याऽष्टापदे सुरादिभ्यो धर्मदेशना तपस्विनां मेखलावस्थानं च पुण्डरीकस्य राज्यकरणं, कण्डरीकस्य प्रव्रज्या च कण्डरीकस्य दीक्षात्यागो, राज्यग्रहणं, पुण्डरीकस्य व्रतग्रहणं च कण्डरीकस्य मृत्युः पुण्डरीकस्य देवत्वम् कुबेरसामानिकदेवस्य पुण्डरीकाध्ययनग्रहणम्.. तापसानां गौतमपार्श्वे दीक्षाग्रहणं, केवलोत्पत्तिश्च, दत्तादीनां कौण्डिन्यादीनां च केवलोत्पत्ति: प्रभोगौतमप्रबोधनं, द्रुमपुत्रीयाध्ययनव्याख्यानं च. प्रभोः सुलसायाः सन्देशोऽम्बडस्य तत्परीक्षणं च.. दशमः सर्गः दशार्णभद्रस्य शक्रसमृद्धिदर्शनेनाऽभिमानभङ्गो, दीक्षाग्रहणं च. धन्यापुत्रवृत्तान्ते तन्मरण-शालिभद्रजन्म-विवाहवृत्तान्त: पृ. १६६ १६७ १६७ १६७ १६८ १६९ १६९ १७० १७० १७१ १७२ १७२ १७३ १७३ १७३ १७४ १७४ १७७ १७८

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 147