Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ विषयः चन्दनायाः प्रव्रज्याग्रहणम् द्वादशाङ्गादिनिर्माणवृत्तान्तः षष्ठः सर्गः प्रसेनजिन्नृपपरिचयः सुमङ्गलस्य राज्याभिषेकः, सेनकस्य पुरान्निर्गमनं च. सेनकस्य तापसव्रतग्रहणं, सुमङ्गलस्य तन्निमन्त्रणं, सेनकस्य कोपान्निदानकारणं, सेनक-सुमङ्गलयोर्वानमन्तरत्वं च ........... ९७ श्रेणिकजन्म, नागस्य पुत्रचिन्ता, तत्पत्न्याः सुलसायाः पुत्रार्थमर्हदाराधनं च.. सुलसायै देवेन पुत्रार्थं गुटिकादानम् सुलसाया द्वात्रिंशत्पुत्रजन्म, तेषां श्रेणिकस्य सख्यं च नृपेण कुमारपरीक्षणं, श्रेणिकस्य तदुत्तीर्णता च. श्रेणिकस्य भंभासार इत्यपरनामकरणं, प्रसेनजिन्नृपेण राजगृहनगरनिर्माणं च वेणातटपुरे श्रेणिकस्य वणिक्कन्यया नन्दया विवाह: प्रसेनजिन्नृपस्य मृत्युः, श्रेणिकस्य राज्याभिषेकोऽभय कुमारस्य जन्म च अभयकुमारस्य पितुरन्वेषणार्थं राजगृहनगरगमनं च अभयकुमारस्य श्रेणिकसङ्गो, मन्त्रिमुख्यत्वादिकं, पृ. ९५ ९५ नन्दाया: श्रेणिकमहिषीत्वं च चेटकनृपस्य सप्तानां कन्यकानां वृत्तान्ते सुज्येष्ठायाः श्रेणिके प्रीतिरभयबुद्ध्या श्रेणिकेन चिल्लणापहरणं, सुज्येष्ठाया दीक्षाग्रहणं च श्रेणिकस्य चिल्लणया विवाह: ९७ ९७ ९९. १०० १०० १०१ १०२ १०२ १०३ १०४ १०५ १०५ १०९ 15 विषयः अभयेन सुतमरणसन्तप्तसुलसा - नागबोधनम् चिल्लणाया दुर्दोहदपूरणम्. कूणिकस्य हल्ल- विल्लयोश्च जन्म, कूणिकस्य पद्मावत्या परिणयश्च मेघकुमारजन्म नन्दिषेणस्य जन्म सेचनकहस्तिवृत्तान्त:. वीरजिनस्य राजगृहे समवसरणं, श्रेणिकादीनां सम्यक्त्वादिप्रपत्तिश्च वीरजिनेन मेघकुमारस्य व्रतग्रहणम् . वीरजिनेन मेघकुमारस्य स्थिरीकरणं, तस्य देवत्वं च नन्दिषेणस्य दीक्षाग्रह त्यागौ, वेश्यया सहवासश्च नन्दिषेणस्य पुनर्दीक्षाग्रहो देवत्वं च.. सप्तमः सर्गः श्रेणिकस्य चेल्लणाशीलसंशयोऽभयकुमारेण बुद्ध्याऽन्तःपुरदाहनिवारणं च श्रेणिकेनाऽभयकुमारबुद्धिप्रशंसनम् . व्यन्तरेण चिल्लणार्थमेकस्तम्भप्रासादनिर्माणम् मातङ्गपतेरुद्यानाम्रफलग्रहणम्. अभयस्य चौरान्वेषणे श्रेष्ठिकन्याकथावर्णनम् . अभयेन चौरोपलक्षणे नृपेण मातङ्गपतेर्विद्याग्रहणम् श्रेणिकपृष्टेन प्रभुणा दुर्गन्धाया बालिकायाः पूर्वभववर्णनम्. दुर्गन्धबालिकायाः श्रेणिकेन विवाह: दुर्गन्धबालिकाया व्रतग्रहणम् पृ. १०९ १०९ ११० ११० १११ १११ ११३ ११३ ११३ ११४ ११५ ११६ ११७ ११८ ११८ ११८ १२० १२१ १२२ १२२Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 147