Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 6
________________ 10 ............. विषयः प्रभोश्चम्पायां वर्षाकालगमनं, कोल्लाके रात्रौ प्रतिमया स्थितिः ........... गोशालस्य सिंहेन ग्रामणीपुत्रेण कुट्टनं, प्रभोः पत्रकालग्रामे प्रतिमया स्थितिश्च ...... कूपनयेन मुनिचन्द्रसूरिवधो, गोशालस्य पार्श्वशिष्यैविवादश्च ........ सगोशालस्य प्रभोरारक्षैः पीडनम्..... पार्श्वशिष्याभ्यां मोक्षणं चम्पापुर्या वर्षावासश्च ........... गोशालस्य दरिद्रस्थविरैविडम्बनम् ..... प्रभोः श्रावस्तीगमनं च. .......... गोशालस्य मनुष्यमांसभक्षणं, व्यन्तरेण तत्प्रदेशदाहश्च ...... प्रभोरग्निना पाददाहः गोशालस्य ग्राम्यैस्ताडनम् ..... प्रभोग्राम्यैः क्षमणम् ... गोशालस्य ग्राम्यैः कुट्टन, व्यन्तरैर्मण्डपदाहश्च प्रभोः कालहस्तिना बन्धनं, मेघेन मोक्षणं च......... प्रभोरनार्यदेशे कर्मक्षपणम् .. ..................................... शक्रेण चौरवधः........... गोशालस्य सदाव्रतान्नभोजनेन तृप्तिः, प्रभोर्जम्बूखण्डग्रामे प्रतिमया स्थितिः. नन्दिषेणमुनेः स्वर्गप्राप्तिः.. प्रभोरारक्षैस्ताडनं, मोक्षणं, क्षमणा च................ गोशालस्य प्रभुसङ्गत्यागो, राजगृहं प्रतिगमनं, प्रभोवैशालीगमनं च ....... गोशालस्य चौरेण विडम्बनम् . गोशालस्य प्रभोरन्वेषणम् विषयः शक्रेण प्रभोजिघांसोः कारस्य वधः ........... शालिशीर्षग्रामे प्रभोः कटपूतनाकृतोपसर्गः, परमावधिज्ञानं, गोशालसङ्गमो भद्रिकापुर्यां चतुर्मासयापनं च .. चतुर्थः सर्गः कुण्डकग्रामे गोशालस्य ग्राम्यैः कुट्टनम् .... ............ मर्दनग्रामे ग्राम्यैर्गोशालस्य कुट्टनं, प्रभोळन्तरीकृतोपसर्गश्च ............ उत्पलेन नृपात् प्रभोर्मोचनं च. वागुरभद्रावृत्तान्तः ......... गोशालस्य जनैः कुट्टनम् ...................................... म्लेच्छदेशेषु प्रभोरुपसर्गसहनम् .......................................... वैशिकायनस्य तन्मातुर्वैशिकायाश्च वृत्तान्तः ................ गोशाले वैशिकायनप्रयुक्ततेजोलेश्यायाः प्रभुणा शीतलेश्यया निवारणं, वैशिकायनस्य प्रभुक्षमापना, प्रभुणा गोशालस्य तेजोलेश्यालाभोपायकथनं च ..... ................. गोशालस्य प्रभुभाषिता तिलविषयभविष्यत्प्रतीतिः ........................... ६४ गोशालस्य तेजोलेश्यासाधनं, पार्श्वशिष्येभ्योऽष्टाङ्गनिमित्तज्ञानलाभश्च.. प्रभो विककृतोपसर्गः ... प्रभोरानन्दकृता भक्तिः ... प्रभोः प्रतिमात्रयकरणं, पर्युषितान्नेन पारणं, बहुकाया दासीभावाद् मुक्तिश्च .......... सङ्गमसुरस्य प्रभोः प्रतिकूलोपसर्गकरणम् ..... सङ्गमसुरस्य प्रभोरनुकूलोपसर्गकरणम् ... पराजितस्य देवस्य पश्चात्तापः, प्रभोः क्षमापनं च .................. ................... .........Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 147