Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 5
________________ विषयः ............... ........ विषयः द्वितीयः सर्गः वीरजिनस्य देवानन्दागर्भावतार: ....... शक्रचिन्ता . देवानन्दा-त्रिशलयोर्गर्भपरिवर्तनम् ................... प्रभुणाऽङ्गुलीचालनेन मातुश्चिन्तापनोदः.. वीरजिनस्य गर्भेऽभिग्रहग्रहणम् ....... वीरजिनस्य जन्म, सूतिकर्म, देवेन्द्रस्नपनं, शक्रशङ्कानिरासश्च ....... प्रभोर्नामकरणम् वीरप्रभोः स्वधीरतया देवजयः .................. वीरप्रभोयाकरणोपदेशः ..... वीरप्रभोस्तारुण्यं यशोदया विवाहश्च .............. वीरजिनस्य कन्याजन्म, तद्विवाहः, पित्रोर्मरणं च..... प्रभोर्नन्दिवर्द्धनबोधनं भावयतित्वं च .. वीरजिनस्य दीक्षाग्रहणं.. तृतीयः सर्गः वीरविभोविप्राय वस्त्रार्धदानम् ......... विप्रस्य द्वितीयार्धार्थं प्रभोरनुगमनम् ............ शक्रेण प्रभोर्गोपकृतोपसर्गनिवारणं, मृत्यूपसर्गनिवारणाय सिद्धार्थव्यन्तरप्रेरणं च..... प्रभोः षष्ठपारणं, मासचतुष्टयं यावदुपसर्गसहनं च .......... प्रभोर्मोराकसन्निवेशे वर्षाकालगमनमुटजनाशात् कुलपतेस्तदुपालम्भश्च ........ वीरप्रभोरस्थिकग्रामगमनं शूलपाणियक्षकथा च वीरप्रभोः शूलपाणियक्षकृतोपसर्गः, प्रभोश्चाऽक्षोभः, सिद्धार्थस्य शूलपाणिप्रबोधनम् ......... प्रभोर्दशस्वप्नदर्शनमुत्पलमुनेस्तत्फलकथनं, प्रभोरन्यत्र विहारश्च .... मोराके सिद्धार्थदेवकृताऽच्छन्दकस्याऽप्रतिष्ठाऽच्छन्दकेन प्रभोः प्रार्थना च................. ........... सोमद्विजस्य प्रभोर्देवदूष्यद्वितीयार्धप्राप्तिः................ दृग्विषसर्पस्य पूर्वभववृत्तान्तः ..... प्रभो: सर्पकृत उपसर्गः, प्रभुणा प्रबोधितस्य सर्पस्य शान्तस्याऽनशनेन स्वर्गमनं च. प्रभोरुत्तरवाचाले नागसेनगृहे पारणं, नद्यां नावमारुढस्य तस्य नागकुमारकृत उपसर्गश्च........ जिनदास-साधुदास्योः कम्बल-शम्बलाख्यवृषभद्वयपोषणम् कम्बल-शम्बलयो गकुमारता.. नैमित्तिकस्य प्रभुं भिक्षुकं दृष्ट्वा शास्त्रनिन्दनं, शक्रस्य नैमित्तिकतोषणं च .... प्रभो लन्दायां वर्षानिवासः....... गोशालस्य जन्मवृत्तान्तः, प्रभोविजयानन्द-सुनन्दगृहे पारणं, गोशालस्य प्रभोः शिष्यत्वप्रतिपत्तिस्तत्सेवनं च. गोशालस्य नियतिवादग्रहः प्रभोः कोल्लाकग्रामे बहुलविप्रगृहे पारणम् ....................... प्रभोर्गोशालस्य शिष्यत्वेन स्वीकारः...... गोशालस्य पायसालाभाद् नियतिवाददायम् ...................... भिक्षाया अलाभेनाऽपमानितगोशालशापादुपनन्दगृहदाहः, प्रभोर्नन्दगृहे पारणं च ..Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 147