Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
श्रनुप्रेक्षा
१ विनाऽनुप्रेक्षश्चित्तसमाधानं हि दुर्लभम् ।
२ मनुष्यजोवितमिदं क्षरणान्नाशमुपागतम् । ३ सर्व भंगुरं विश्वसंभवम् ।
४ क्षरध्वंसि जगत् ।
५. विद्याकालिकं ह्य तज्जगरसारविवजितम् ।
६ कस्यात्र वसूलत्वम् ?
७ कोऽत्र कस्य सुहृज्जनः ?
२
न कोऽपि शरणं जातु रुग्मृत्यास्तथाङ्गिनाम् ।
e संसारे सारगन्धोऽपि न कश्चिदिह विद्यते ।
१० संसारं दुःखभाजनम् ।
११ संसारः साश्वजितः ।
१२ निःसारे खलु संसारे सुखलेशोऽपि दुर्लभः । १३ असारोऽयमहोऽत्यन्तं संसारो दुःखपूरितः ।
१४ प्राप्यते सुमहदुःखं जन्तुभिर्भवसागरे ।
१५ दुःखं संसारसंज्ञकम् ।
१६ एकाकिनंव कर्तव्यं संसारे परिवर्तनम्
१७ एक एव भवभृत्प्रजायते मृत्युमेति पुनरेक एव तु ।
१८ संसारोनाविरेवायं कथं स्यात् प्रीतये सताम् ?
१६ स तु दुःखमेवात्र सुखं तत्रापि कल्पितम् ।
म. पु. ४२.१२७
प. पु. ११८.१०३
ख. च. ५.१०१
व. ख ११.१३३
प. पु. ११०.५५
म.पु. ६६.११
प. पु. १२.५१
व. च. ११.१४
प. पु. ७८.२४
प. पु. ८.२२०
प. पु. १२.५०
प. पु. १७.१७
प.पु. ३६.१७२
प. पु. ५.१२१
प. पु. २.१८१
प. पू. ५.२३१
६. पु. ६३.६२
ब. . ६.२१
प. पु. १४.४६

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129