Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 36
________________ पा. पु. १२.२७६ चिन्ता १५७ चिन्तया श्रीहि नश्यति । जिनशासन १५८ शासनस्थ जिनेन्द्राणामहो माहात्म्यमुत्तमम् । १८९ जिनशासनमेतद्धि शरणं परमं मतम् । भोजन दृत्यु १६० जीवितं ननु सर्वस्मादिष्टं सर्वशरीरिणाम् । १६१ यथा स्वीवितं कान्तं सर्वेषां प्राणिनां तया प. पु. ३०.४७ ५. पु. १०४.७० प. पू. १५.१२७ ५ पु. ५.३२८ ९.४८ SSRUARRRithilitRADES 4 4 १६२ विद्युल्लताबिलासेन सदृशं जीविलम् चलम् । ५. पु. ५.२३७ १६३ जीवितं स्वप्नसन्निभम् । १६४ करिबालककर्णान्स चपलं ननु जीवितम् । ३६.११३ १६५ जीवितं बुबुदोपमम् । १६६ समस्तेभ्यो हि वस्तुभ्यः प्रियं जगति जीवितम् । ५ १६७ चनः पश्मपुटासङ्गक्षणिक ननु जीवितम् । २.२२६ १९८ जाताना हि समस्तानां जीवानां नियसा मृतिः। ६१.२० १६ मरणास्परमं दुःखं न लोके विद्यते परम् । २०० जातेनाऽवश्यमध्यमत्र संसार-पंजरे । ११७.८ २०१ प्रतिक्रियाऽस्ति नो मृत्योरुपायैर्वविधैरपि । ११७.८ २०२ अनन्यापि समाश्लिष्टं मृत्युहरति देहिनम् । ११७.२६ २०३ मृत्युः प्रतीक्षाले नैव बालं तरुणमेव था । प. पु. ३१.१३३ २०४ सर्वतो मरणं दुःखमन्यस्मादुखतः परम् । प. पु. २६.२६ 4 4

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129