Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
५१५ न हि भूतीनामेकस्मिन् सर्वदा रतिः ।
५१६ कपि भंगुरा लक्ष्मीः ।
५१७ नीतिविक्रमयोर्लक्ष्मीः ।
५१८ धमं दुःखानुबन्धनम् ।
५१६ प्रर्थेन विप्रहीनस्य न मित्रं न सहोदरः ।
५२० सदा सनिधनं धनम् ।
५२१
न पश्यत्स्यायनः पार्थ वचनासंचितं महत् ।
४२२ स्थापतेयमपिस्वापसदृशं सारयजितम् । ५२३ धनं किं न करोति ?
५२४ प्रर्थात् समीहितं सुखम् ।
५२५ वेश्येव श्री निन्या ।
५२६ संभोगः संविभागश्च फलमर्थार्जने द्वयम् ।
५२७ स्वप्नदेशीया विनश्वर्यो धनर्क्षयः ।
५२५ विषदन्ताश्च सम्पदः ।
५२६ संपदो विषयोऽङ्गिनाम् ।
५३० सम्पो जलकल्लोल विलोलाः सर्वमत्र वम् । परिणाम / भाव
१३५ बुई टिका मनान्मरणं वरम् ।
५३२ सुलेश्यानां प्रायेण हि गुणाः प्रियाः ।
५३३ चित्रा हि परिणामवशात् गतिः ।
६
प. पु.
प. पु.
म. पु.
ध. च.
व. च.
म.पु.
ए. पु. ३५.१६२
म.पु.
प. पु. ६७.२३८
म.पु.
६.४८६
म. पु.
३२. ६२
पा.पु. १२.१२१
पा.पु. ४.२०२
६२.४४
म.पु.
४. १४९
८.७७
५. १४३
५. १०१
३७. १८
८.६८
म.पु.
प. पु. ६३.२२८
४. १५०
८.७७
प.पु १७६.१५१
म.पु. ७४.२८६
६. पु. १८.१२४

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129