Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
.......ga
प. पु. ५३.२४९
a
६३५ कालो हि दुरतिक्रमः । ६३६ प्राप्त विनाशकाले हि बुद्धिर्जन्तोविनश्यति । ९३७ प्रमी थे दिवसा यान्ति न तेषां पुनरागमः । ६३८ यगतं गतमेव तत् ।। ६३६ को न कालबले बली ।
४०.३८
..........
४०.३६
......mamiminishmeer.........:::::.:.:..:.:.:
সন্ত্র ९४० सहितः समसम्बन्धः ।
म. पु. ४३.१६१ सम्यक्त्व मिथ्यात्व ६.४१ वर्शमेन विना पुंसां ज्ञानमज्ञानमेव भोः। 4. च. १८.१२ ६४२ वर्शनेन समो धर्मो जगत्त्रये न भूतो न भविता । व. घ. ४.४३
:
HER-2imamtammar
2.४ : परम करवानां तात्ममतिभिर्मराग १४४ सम्यग्दर्शनहानौ तु दुःखं जन्मनि-जन्मनि । ६४५ सम्यग्दर्शनयोगात्तु गतिमध्यमसंशया। ६४६ सम्यग्दर्शनरत्नं तु साम्राज्यावपि दुर्लभम् । ६४७ मिथ्यात्वमोहिता जीवा न हि श्रद्दधते दुषम् । ६४८ किन कुर्वन्त्यमी मूढाः प्रौढमिथ्यात्ववेतसः। ६४६ मिथ्यास्वदूषितधियामध्यं धर्मभेषजम् ।
प. पु. ३१.८५ प. पु. ६६.४१ प. पु. २२.१७८ प. पु. ६६.४२ पा. पु. २३.३२ म. पु. ७१.१६५ म. पु. १.७
।
६५० मिश्यावेन समं पापं न भूतं न भविष्यति ।
प. प.
४.४४
साधु
६५१ ऋषपस्ते खलु येषां परिपहे नास्ति याचने वा बुद्धिः। प. पु. ११६.६१
१०६

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129