SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ .......ga प. पु. ५३.२४९ a ६३५ कालो हि दुरतिक्रमः । ६३६ प्राप्त विनाशकाले हि बुद्धिर्जन्तोविनश्यति । ९३७ प्रमी थे दिवसा यान्ति न तेषां पुनरागमः । ६३८ यगतं गतमेव तत् ।। ६३६ को न कालबले बली । ४०.३८ .......... ४०.३६ ......mamiminishmeer.........:::::.:.:..:.:.: সন্ত্র ९४० सहितः समसम्बन्धः । म. पु. ४३.१६१ सम्यक्त्व मिथ्यात्व ६.४१ वर्शमेन विना पुंसां ज्ञानमज्ञानमेव भोः। 4. च. १८.१२ ६४२ वर्शनेन समो धर्मो जगत्त्रये न भूतो न भविता । व. घ. ४.४३ : HER-2imamtammar 2.४ : परम करवानां तात्ममतिभिर्मराग १४४ सम्यग्दर्शनहानौ तु दुःखं जन्मनि-जन्मनि । ६४५ सम्यग्दर्शनयोगात्तु गतिमध्यमसंशया। ६४६ सम्यग्दर्शनरत्नं तु साम्राज्यावपि दुर्लभम् । ६४७ मिथ्यात्वमोहिता जीवा न हि श्रद्दधते दुषम् । ६४८ किन कुर्वन्त्यमी मूढाः प्रौढमिथ्यात्ववेतसः। ६४६ मिथ्यास्वदूषितधियामध्यं धर्मभेषजम् । प. पु. ३१.८५ प. पु. ६६.४१ प. पु. २२.१७८ प. पु. ६६.४२ पा. पु. २३.३२ म. पु. ७१.१६५ म. पु. १.७ । ६५० मिश्यावेन समं पापं न भूतं न भविष्यति । प. प. ४.४४ साधु ६५१ ऋषपस्ते खलु येषां परिपहे नास्ति याचने वा बुद्धिः। प. पु. ११६.६१ १०६
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy