Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 126
________________ विविध १००५ प्रवेशकालं न हि नर्म शोभते । ह. पु. ५४.६६ १००६ अनुगतकृत्यः प्राप्यते शं मनुष्यः । ४३.१२३ १७०७ अभ्यासात् कि न जायते ? १००८ प्रणालोकनारोधि हन्यते जगतस्तमः । म. पु. ४५१६ १००६ उच्छिष्ट भोजनं भोक्तुं भद्रे वाचति को नरः? प. पु. १२.१२६ १०१० उदितस्य सूर्यस्य निश्वितोऽस्तमयः पुरा । १०११ उन्मार्ग: के न पोड़येत् ? पा. पु. ३.१२० १०१२ कष्टमनिटेष्ट य शो ..::... ... ... .. ......... म. पू. ४५१६७ । १०१३ समसः प्रकटे वेशे कुतः स्थानं रखो सति । पु. ३१.८१ १०१४ दृष्टान्सः परकीयोऽपि शान्तभवति कारणम् । प. पु. ४१.१०१ १०१५ नवोऽनुशगवन्यो हि चन्द्रः । १०१६ न विना पाठबन्धन विधातुं सन शक्यते । .१०१७ न हि कश्चिद् गुरोः खेवः शिष्ये शक्तिसमन्धिते ।। १००.५७ १०१८ बहिरनो विधिः कुर्यावन्तरङ्ग विषौ तु किम् ? है. पु. १४.८६ १०१९ भजतां संस्तवं पूर्व गुणानामागमः सुखम् । प.पू. १५०.५१ Distan १०२० भटेषु भटमत्सरः। में पु. ४३ २३ १०२१ भ्रान्त्या प्रवर्तमानानां कुतः क्लेशाद् विना फलम् ? म. पु. ४६.६० १०२२ प्रक्षालानाद्धि पंकस्य दूरावस्पर्शनं वरम् ? #. पु. ६३३०६ १०२३ मालेव नो शक्या त्यक्तुं जन्मवसुन्धरा

Loading...

Page Navigation
1 ... 124 125 126 127 128 129