________________
विविध १००५ प्रवेशकालं न हि नर्म शोभते ।
ह. पु. ५४.६६ १००६ अनुगतकृत्यः प्राप्यते शं मनुष्यः ।
४३.१२३ १७०७ अभ्यासात् कि न जायते ? १००८ प्रणालोकनारोधि हन्यते जगतस्तमः । म. पु. ४५१६ १००६ उच्छिष्ट भोजनं भोक्तुं भद्रे वाचति को नरः? प. पु. १२.१२६ १०१० उदितस्य सूर्यस्य निश्वितोऽस्तमयः पुरा । १०११ उन्मार्ग: के न पोड़येत् ?
पा. पु. ३.१२० १०१२ कष्टमनिटेष्ट य शो ..::... ... ... .. .........
म. पू. ४५१६७
।
१०१३ समसः प्रकटे वेशे कुतः स्थानं रखो सति ।
पु. ३१.८१ १०१४ दृष्टान्सः परकीयोऽपि शान्तभवति कारणम् । प. पु. ४१.१०१ १०१५ नवोऽनुशगवन्यो हि चन्द्रः । १०१६ न विना पाठबन्धन विधातुं सन शक्यते । .१०१७ न हि कश्चिद् गुरोः खेवः शिष्ये शक्तिसमन्धिते ।। १००.५७ १०१८ बहिरनो विधिः कुर्यावन्तरङ्ग विषौ तु किम् ? है. पु. १४.८६ १०१९ भजतां संस्तवं पूर्व गुणानामागमः सुखम् । प.पू. १५०.५१
Distan
१०२० भटेषु भटमत्सरः।
में पु. ४३ २३ १०२१ भ्रान्त्या प्रवर्तमानानां कुतः क्लेशाद् विना फलम् ? म. पु. ४६.६० १०२२ प्रक्षालानाद्धि पंकस्य दूरावस्पर्शनं वरम् ? #. पु. ६३३०६
१०२३ मालेव नो शक्या त्यक्तुं जन्मवसुन्धरा