Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
म
५७२ जायन्ते पुम्पयुक्तान प्राणिनामिष्टसंगमाः। प. पु. ३६.८१ ५७३ प्राप्नुवन्ति परं दुःखं सुकृतान्ते सुरा अपि । प. पु. १७.५३ ५७४ अन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते ।
५६.२६ ५७५ पुण्योदयात्युसा बुर्लभं कि न जायते ? ५७६ पुष्योदयेन जायन्ते पुण्यभाजा सुखाकराः। व. चं. १७.४१ ५७७ सुकृतस्य फसेन अन्तुरुचः पदमाप्नोति । प. पु. १२३.१७६ ५७८ एको विजयते शत्रु पुष्येन परिपालिसः। प.पु. ७४.१८ ५७६ कोणे स्वात्मीयपुण्येषु याति शकोऽपि विध्युतिम् । प. पू ७२.८६ ५८० सुकृतासक्तिरेकैव श्लाघ्या मुक्तिसुखावहा । प. पु. ८५.११२
تي
تي
५८१ पुग्येन स्वेन रक्ष्यते।
प. पु. ६६.७ ५८२ पुण्योपाजितसत्कर्मप्रभावात् परमोदयम् ।
१२.२४ ५८३ पुण्येन लभ्यले सौल्यमपुयेण्न च छुःखिता। ५५४ सुकृतं विनयः अतं च शीलं सवयं वापसममत्सर
शमश्च । ५८५ पुण्यारसर्व सुखाय वै ।
पा.पु. १६.२४२ ५८६ पुण्यानामेव सामग्रमपायपरिरमणे ।
४३.२२६ ५८७ पुण्यस्य किमु दुष्करम् । ५८८ पुग्यतः किं दुरापं स्यात् ?
पु. १.१२० ५८६ तत्किं न लभते पुण्यात् यस्लोके हि दुरासयम् ? पा. पु. ५.१८४
تر
بنا
५६० पुण्याविद्या याति तं जने ।
पा, पृ. १०.२८

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129