Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
७१५ विषयमालेन अध्यन्ते मोहिनो जनाः । प. पु. ११२.८४ ७१६ सं तान सानिया पने एले।. ... ए. पु. १०७.४७
यश अपयश ७१७ यशो रक्ष्यं प्राणैरपि धनरपि ।
पु. २८.१४० ७१८ स्थायुकं हि यशो लोके ।
पू. ३४.८६ ७१६ प्रापरपि यशः केयं ।
६५.४८७ ७२० अकोतिः परमल्यापि याति वृद्धिमुपेक्षिता।
यौवन/जरा ७२१ जरास्यस्थं हि यौवनम् ।
ब. च. ११.५ ७२२ संध्याप्रकाशसंकाशं यौवनं बहुविभ्रमम् ।
प. पु. २९.७३ ७२३ पौवनं फेनपुंजेन सदृशम् ।
प. पु. ८३.४७ ७२४ यौवनं बनवल्लीकामिष पुष्पं परिक्षयि ।
१७.१५ ७२५ तारुण्यं कुसुमोपमम् ।
प. पु. २१.११६ ७२६ तारुण्यसूर्योऽप्ययमेवमेव प्रणश्यति प्राप्तजरोपरागः । ५. पू. २१.१४८ ७२७ प्रकृष्टवयसा पुंसां धीर्यात्पेष परिक्षयम् । प. पु. १२.१७२ ७२८ जरापातो नृणां कष्टो ज्वरः शोत इवोद्भवन् । म. पु. ३६.८६
रागविराग/दुष ७२६ प्रस्थाने योजिता प्रोतिः जायतेऽनुशयामते 1 म. पु. ३५.१९८ ७३० पुरा संसर्गतः प्रीतिः प्राणिनामुपजायते । प. पु. २६. ७३१ समानेषु प्रायः प्रेमोपजायते ।
प. पु. ४७.६१ ७३२ रागात् संजायते कामः ।
4. पु. ११.१३६

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129