Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 98
________________ पा पु. १२.१४५ ७५३ किम जल्पन्ति वैरिणः ? ७५४ द्वषाजन्तुविनाशनम् । ७५५ मनोनं प्रायशो रूप धीरस्यापि मनोहरम्। प. पु. ६.१६७ ७५६ राजते चाहनावानो सर्वथैव हि चाला . ७५७ यद्यस्ति स्वगता शोभा कि किलालंकृतः कृतम्। म. पु. १७.४१ ७५८ सन्ध्यारागनिभा रूपशोभा। म. पु. १७.१४ लोक ७५६ अन्सुना सर्वयस्तुभ्यो बाध्यते दीर्घजीविता । ७६० लोकोऽयं चित्रवेष्टितः । ५. पृ. १६.७६ ७६१ लोको हि परमो गुरुः । प. पु. ४४.७१ ७६२ लोकः सत्यमेव नप्रियः । ७६३ को ह्यस्य जगतः कतुं शक्नोति मुखबन्धनम् । प. पू. १७.१२५ लोभ शौच/सन्तोष ७६४ लोभो महान्पापः । पा. पु. १२.१३६ ७६५ लोभात् कि न प्रजायते । पा. पु. १२.१३६ ७६६ लोभी बुलं प्राप्नोति कारणम् । प. पु. ६३.५३ ७६७ सुम्मो न लभते पुण्यम् । ५४.१०६ ७६८ अलम्ये न करोति किम् ? ७६६ अपिभिरकर्तव्यं न लोके नाम किंचन । ४६.५५ ७७० नापिनो स्थितिपालनम् । म, पु. ६२.३३६ 044

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129