Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 104
________________ म. पु. ७६.३७५ म. पु. ७६.३७६ #. पु. ७६.३७६ म. पु. ७६.३७३ न.च. १६.११२ .. ::.: . . .. .: पु. ३४.४३ प. पू. ८.२२३ ८०६ उग्राभिदेवताभिश्च व्रतवानाभिभूयते । ५०७ अरन्तोऽपि नमन्स्येव व्रतवन्तं श्योनवम् । १०८ वयोवृद्धो बतासीनस्तृणवन् गम्यते अमः । १०६ व्रतो सफलवृक्षो का निम्तो बन्ध्यवृक्षवत् । १० वर प्राणपरिस्थागो वसभङ्गान जोषितम् । व्यवहार ८११ प्राय मांगलिके लोको व्यवहारे प्रवर्तते । ८१२ बन्धुषु नो युक्तं व्यवहर्तुमसाम्प्रतम् । ध्यसन ८१३ कुर्याद् व्यसनोपहतो नु किम् ? ८१४ अतेन याति निःशेष यशो लोकापवावतः । ५१५ सर्वानर्थकरं यूतम् । ८१६ ग्रूतसमं पापं न भूतं न भविष्यति । ५१७ धृतं बुर्षरदुःखदम् । ५१८ नापरं ध्यसनंतानिकृष्टं । ५१६ को न था पति वारुणीप्रियः । ८२० प्राश्रित्य वारुणी रक्तः को न गत्यधोगतिम । ८२१ मांसभुक्तनिवृत्तस्य सुगतिहस्ततिनी । ५२२ यो मांस भक्षयस्यषमो नरः । शक्ति ६२३ सपा विश्वजनीना हि विभुता भुवि धर्तते। पहा. पु. १६.११६ पा. पु. २६.११७ पा.पु. १६.११६ पु. १६.११ म. पु. ५६.७५ पु. ४४.२६२ 44 प. पु. २६.६ प. पु. २६.७४ ह. पु. ५६.८५

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129