Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
७८८ विचित्रा अयशस्तयः ।
पु. ७१.३४६ ७८६ अत्र नाभंगुरं किञ्चिद ।
पु. ६३.२६५ ७६० अत्यल्पं बहुभौल्येन गलतो न हि बुर्लभम ।
म. पु. ५६.११५ ७६१ नवं धृतिकरं नृणाम् ।
ह. पु. २१.३७ ७९२ अभियानु रतिर्मनी मन्येत् । :.:::..... ...: ५५.३५
वर्ण/जाति ७६३ न जातिमात्रा वैशिष्ट्यं ।
म. पु. ४२.१८८ ७६४ न जातिहिता काचित् ।
प. पु. ११.२०३ विद्वान् ७६५ पण्डिताः समशिनः ।
प. पु. ११.२०४ ७६६ प्रायः श्रेयोगिनो बुधाः । ७६७ सदेव ननु पाण्डित्यं यत्संसारात समुद्धरेत् । ७६६ गुणरेव प्रोतिः सर्वत्र धीमताम् ।
६७.३१५ GEE विद्वानिगिसशो हि ।
६.८.१४६ ८०० विद्वांसः प्रमाण जगतः परम् ।
पु. ६६.४६ ८०१ नो पृथग्जनवावेन संक्षोभं यान्ति कोवियाः । प. पु. ६७.३०
44 AMA
८०२ हितं नैव जीवितं बतभंजनात् । ८०३ नोल्लंघन्ते नियोगं स्वं मनस्विनः । ५०४ न तारो बन्धुर्नावलादपरो रिपुः । ८०५ तेन जायते सम्पत् ।
७६.३७४
म. पु. ७६.३७८

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129