Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 102
________________ ७८८ विचित्रा अयशस्तयः । पु. ७१.३४६ ७८६ अत्र नाभंगुरं किञ्चिद । पु. ६३.२६५ ७६० अत्यल्पं बहुभौल्येन गलतो न हि बुर्लभम । म. पु. ५६.११५ ७६१ नवं धृतिकरं नृणाम् । ह. पु. २१.३७ ७९२ अभियानु रतिर्मनी मन्येत् । :.:::..... ...: ५५.३५ वर्ण/जाति ७६३ न जातिमात्रा वैशिष्ट्यं । म. पु. ४२.१८८ ७६४ न जातिहिता काचित् । प. पु. ११.२०३ विद्वान् ७६५ पण्डिताः समशिनः । प. पु. ११.२०४ ७६६ प्रायः श्रेयोगिनो बुधाः । ७६७ सदेव ननु पाण्डित्यं यत्संसारात समुद्धरेत् । ७६६ गुणरेव प्रोतिः सर्वत्र धीमताम् । ६७.३१५ GEE विद्वानिगिसशो हि । ६.८.१४६ ८०० विद्वांसः प्रमाण जगतः परम् । पु. ६६.४६ ८०१ नो पृथग्जनवावेन संक्षोभं यान्ति कोवियाः । प. पु. ६७.३० 44 AMA ८०२ हितं नैव जीवितं बतभंजनात् । ८०३ नोल्लंघन्ते नियोगं स्वं मनस्विनः । ५०४ न तारो बन्धुर्नावलादपरो रिपुः । ८०५ तेन जायते सम्पत् । ७६.३७४ म. पु. ७६.३७८

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129