SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७८८ विचित्रा अयशस्तयः । पु. ७१.३४६ ७८६ अत्र नाभंगुरं किञ्चिद । पु. ६३.२६५ ७६० अत्यल्पं बहुभौल्येन गलतो न हि बुर्लभम । म. पु. ५६.११५ ७६१ नवं धृतिकरं नृणाम् । ह. पु. २१.३७ ७९२ अभियानु रतिर्मनी मन्येत् । :.:::..... ...: ५५.३५ वर्ण/जाति ७६३ न जातिमात्रा वैशिष्ट्यं । म. पु. ४२.१८८ ७६४ न जातिहिता काचित् । प. पु. ११.२०३ विद्वान् ७६५ पण्डिताः समशिनः । प. पु. ११.२०४ ७६६ प्रायः श्रेयोगिनो बुधाः । ७६७ सदेव ननु पाण्डित्यं यत्संसारात समुद्धरेत् । ७६६ गुणरेव प्रोतिः सर्वत्र धीमताम् । ६७.३१५ GEE विद्वानिगिसशो हि । ६.८.१४६ ८०० विद्वांसः प्रमाण जगतः परम् । पु. ६६.४६ ८०१ नो पृथग्जनवावेन संक्षोभं यान्ति कोवियाः । प. पु. ६७.३० 44 AMA ८०२ हितं नैव जीवितं बतभंजनात् । ८०३ नोल्लंघन्ते नियोगं स्वं मनस्विनः । ५०४ न तारो बन्धुर्नावलादपरो रिपुः । ८०५ तेन जायते सम्पत् । ७६.३७४ म. पु. ७६.३७८
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy