Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
।
....OEATREAMRATEFAmitimanrammerc
i sovR
RARSHAYA
४६१ स्वप्न इव भवति चारसंयोगः ।
प. पु. ६०.२६ ८६२ घरं हि मरणं श्लाघ्यं न वियोगः सुदुःसहः। . पु. १०५.११ ८६३ विषयः स्वर्गतुल्योऽपि विरहे नरकायते । ८६४ प्रियस्य प्राणिनो मृत्युर्वरिष्ठो बिरहस्तु न। प. पु. १०५.८५ ८६५ यावजीवं हि विरहस्तापं यच्छति चेतसः। प. पु. १.५.१२
संगति ८६६ सा योगः शुभाप्तये।
पा. पु. १५.२०२ ८६७ नाम्यस्सत्संगमाद्धित्तम् ।
पा. पु. ३.१६ ८६८ धाति धवलात्मतामयलो हि शुद्धाश्रयात्। ह. पु. ३८.५२ ८६६ कुसंगासंगतो नृणां जीवितान्मरणं वरम् ।
२४.३५ २७० नहि नीचं समाश्रित्य जीवम्ति कुलजा नराः ।। २४० ८७१ मिथ्यावृशां संगः क्वचिदपि न वरम् । क. स. ९.१३३ ५७२ सालोः संगमनाल्लोके न किंचिद् बुलभं भवेत् । १. पु. १३.१० १ ८७३ धसे हि महतो योगः शममयशमात्मसु । ८७४ कि न स्यात्साधुसंगमात् ?
पु. ६२.३५. ८७५ भवति किमिह मेष्टं संप्रयोगाम्महभिः ? पु. ६३.५०८ ८७६ कि करोति न कल्याणं कृतपुण्यसमागमः ?
७३.८६ ८७७ सत्संगमः कि न कुर्यात् ?
सज्जन/दुर्जन ८७८ स्खलति न स्थितितः सुजनः । ८७६ सज्जनो हि मनोवुःख निवेदिसमुदस्यति । है. पु. ४५.७६
म. पु. ७४.५४५

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129