Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
सम्तो विशेषाः ।
६८१ सतो गुणान्न मुञ्चन्ति दूरीभूतेऽपि सज्जने ।
पा.पु. १०.२३१
६८२ प्राणाः सतां न हि प्रारणाः गुणाः प्राणाः प्रियास्ततः । म. पु. ६८.२२१
८८३ ऋषयस्तै हि भाष्यन्ते मे स्थिता जन्तुपालने ।
मनीषूसमस्पृहा ।
८८५ प्रतिकलसमाचारा न भवन्त्येव साधवः ।
A
R
८८६ शिष्टास्तु क्षान्तिशौचादिगुणधर्मपरा नशः । ८८७ महारण्येऽपि भव्यानां भवन्ति सुहृदो जनाः । ८८५ विषाय मानभंग हि सन्तो यान्ति कृतार्थताम् । न हि मरसरियाः सन्तो न्यायमार्गानुसारिणः । ८९० सन्तो हि हितभाषिणः ।
८५६
८६१ प्रायः कल्पजुमस्येव परार्थं चेष्टिसं लताम् ।
८५०
८५४
८६२ परदुःखेन सन्तोऽमी त्यजन्त्येव महाश्रियम् ।
८६३ सम्तो विचारानुचराः सवः ।
८६४ सतां स सहओ भावो यत्स्तुवन्त्युपकारिणः । ८६५ अपकारोऽपि नीचानामुपकारः सतां भवेत् ।
८६६ गुणगृह्यो हि सज्जनः ।
८६७ दुःखं हि नाशमायाति सज्जनाय निवेदितम् ।
१००
पा. पु.
१२.४१
प. पु.
म. पु. ४५. १६५
प. पु.
११.५८
८.५१
म.पु. ४२.२०३
प पु. १७.२८७
प पु.
म.पु. ४३.१६६
म.पु. ७०.३२५
म.पु. ६३.२६६
म पु.
७६.१६
म.पु. ७१.१७३
म. पु. ६८.६४५
म.पु. ४७.१६६
म.पु. ७४.११०
१.३७
प. पु १७.३३४

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129