Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 112
________________ सम्तो विशेषाः । ६८१ सतो गुणान्न मुञ्चन्ति दूरीभूतेऽपि सज्जने । पा.पु. १०.२३१ ६८२ प्राणाः सतां न हि प्रारणाः गुणाः प्राणाः प्रियास्ततः । म. पु. ६८.२२१ ८८३ ऋषयस्तै हि भाष्यन्ते मे स्थिता जन्तुपालने । मनीषूसमस्पृहा । ८८५ प्रतिकलसमाचारा न भवन्त्येव साधवः । A R ८८६ शिष्टास्तु क्षान्तिशौचादिगुणधर्मपरा नशः । ८८७ महारण्येऽपि भव्यानां भवन्ति सुहृदो जनाः । ८८५ विषाय मानभंग हि सन्तो यान्ति कृतार्थताम् । न हि मरसरियाः सन्तो न्यायमार्गानुसारिणः । ८९० सन्तो हि हितभाषिणः । ८५६ ८६१ प्रायः कल्पजुमस्येव परार्थं चेष्टिसं लताम् । ८५० ८५४ ८६२ परदुःखेन सन्तोऽमी त्यजन्त्येव महाश्रियम् । ८६३ सम्तो विचारानुचराः सवः । ८६४ सतां स सहओ भावो यत्स्तुवन्त्युपकारिणः । ८६५ अपकारोऽपि नीचानामुपकारः सतां भवेत् । ८६६ गुणगृह्यो हि सज्जनः । ८६७ दुःखं हि नाशमायाति सज्जनाय निवेदितम् । १०० पा. पु. १२.४१ प. पु. म. पु. ४५. १६५ प. पु. ११.५८ ८.५१ म.पु. ४२.२०३ प पु. १७.२८७ प पु. म.पु. ४३.१६६ म.पु. ७०.३२५ म.पु. ६३.२६६ म पु. ७६.१६ म.पु. ७१.१७३ म. पु. ६८.६४५ म.पु. ४७.१६६ म.पु. ७४.११० १.३७ प. पु १७.३३४

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129