Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
ams00-00000000000
८६८ उहितकरणकाले म स्खलन्ति प्रगल्भाः । है. पु. ३६.६४ ८६९ सामोरे हि प्राणी महंग कर . . . . . पु. ५०.३१ ९०० प्रभवो मितभाषिणः ।
म, पु. ३४.३० ६०१ सुनिश्चितानामपि सन्नराणा विना प्रधानेमन कार्ययोगः ।
प. पु. ५८.४८ १०२ विचित्रचित्ताः पुरुषाः ।
प. पु. ११५.६६३ ६०३ न कस्योपकुर्वन्ति विशवाशयाः ?
म. पु. ७६.१८४ १०४ वेति स्वार्थ न यस्तस्य जीवितं पशुमा समम्। प. पु. ५३.१०३ ६०५ प्रलोकावपि हि प्रायो दोषाद्विम्यति सज्जनाः। ५. पु. १७.३३६ १०६ कं न कुर्वन्ति सज्जना दर्शनोत्सुकम् ।
प. पु. ८.४८ १०७ पक्षपातो भवत्येव योगिनामपि सज्जने ।
20अपकारिणि कारुण्यं च करोति स सम्ममः ।
यु. पु. ३३.३०६
१०६ प्रणाममात्रसाध्यो हि महतो चेतसः प्रामः। पगु. ४८.३२ ६१० खली कुर्वन्ति लोका हि खलाः स्खलितमानसाः । पा. पु. १२.२०० ६११ गुणदोषसमाहारे होवान् गृह्णन्त्यसाधवः । ११२ स्नेहो नापोलिसात् बलात् ।
म. पु. ३१.१४० ११३ प्रदोषामपि दोषाक्तां पश्यन्ति रचना स्खलाः। प. पु. १.३७ ९१४ मलिमाः कुष्टिला मुग्धः पूज्यास्त्याच्या मुमुक्षुभिः । म. पु. ७४.३०७
६१५ न विवन्ति खलाः स्वरा युक्तायुषतविचेष्टितम् । म. पु. ७०.२८६

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129