SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ams00-00000000000 ८६८ उहितकरणकाले म स्खलन्ति प्रगल्भाः । है. पु. ३६.६४ ८६९ सामोरे हि प्राणी महंग कर . . . . . पु. ५०.३१ ९०० प्रभवो मितभाषिणः । म, पु. ३४.३० ६०१ सुनिश्चितानामपि सन्नराणा विना प्रधानेमन कार्ययोगः । प. पु. ५८.४८ १०२ विचित्रचित्ताः पुरुषाः । प. पु. ११५.६६३ ६०३ न कस्योपकुर्वन्ति विशवाशयाः ? म. पु. ७६.१८४ १०४ वेति स्वार्थ न यस्तस्य जीवितं पशुमा समम्। प. पु. ५३.१०३ ६०५ प्रलोकावपि हि प्रायो दोषाद्विम्यति सज्जनाः। ५. पु. १७.३३६ १०६ कं न कुर्वन्ति सज्जना दर्शनोत्सुकम् । प. पु. ८.४८ १०७ पक्षपातो भवत्येव योगिनामपि सज्जने । 20अपकारिणि कारुण्यं च करोति स सम्ममः । यु. पु. ३३.३०६ १०६ प्रणाममात्रसाध्यो हि महतो चेतसः प्रामः। पगु. ४८.३२ ६१० खली कुर्वन्ति लोका हि खलाः स्खलितमानसाः । पा. पु. १२.२०० ६११ गुणदोषसमाहारे होवान् गृह्णन्त्यसाधवः । ११२ स्नेहो नापोलिसात् बलात् । म. पु. ३१.१४० ११३ प्रदोषामपि दोषाक्तां पश्यन्ति रचना स्खलाः। प. पु. १.३७ ९१४ मलिमाः कुष्टिला मुग्धः पूज्यास्त्याच्या मुमुक्षुभिः । म. पु. ७४.३०७ ६१५ न विवन्ति खलाः स्वरा युक्तायुषतविचेष्टितम् । म. पु. ७०.२८६
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy