SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सम्तो विशेषाः । ६८१ सतो गुणान्न मुञ्चन्ति दूरीभूतेऽपि सज्जने । पा.पु. १०.२३१ ६८२ प्राणाः सतां न हि प्रारणाः गुणाः प्राणाः प्रियास्ततः । म. पु. ६८.२२१ ८८३ ऋषयस्तै हि भाष्यन्ते मे स्थिता जन्तुपालने । मनीषूसमस्पृहा । ८८५ प्रतिकलसमाचारा न भवन्त्येव साधवः । A R ८८६ शिष्टास्तु क्षान्तिशौचादिगुणधर्मपरा नशः । ८८७ महारण्येऽपि भव्यानां भवन्ति सुहृदो जनाः । ८८५ विषाय मानभंग हि सन्तो यान्ति कृतार्थताम् । न हि मरसरियाः सन्तो न्यायमार्गानुसारिणः । ८९० सन्तो हि हितभाषिणः । ८५६ ८६१ प्रायः कल्पजुमस्येव परार्थं चेष्टिसं लताम् । ८५० ८५४ ८६२ परदुःखेन सन्तोऽमी त्यजन्त्येव महाश्रियम् । ८६३ सम्तो विचारानुचराः सवः । ८६४ सतां स सहओ भावो यत्स्तुवन्त्युपकारिणः । ८६५ अपकारोऽपि नीचानामुपकारः सतां भवेत् । ८६६ गुणगृह्यो हि सज्जनः । ८६७ दुःखं हि नाशमायाति सज्जनाय निवेदितम् । १०० पा. पु. १२.४१ प. पु. म. पु. ४५. १६५ प. पु. ११.५८ ८.५१ म.पु. ४२.२०३ प पु. १७.२८७ प पु. म.पु. ४३.१६६ म.पु. ७०.३२५ म.पु. ६३.२६६ म पु. ७६.१६ म.पु. ७१.१७३ म. पु. ६८.६४५ म.पु. ४७.१६६ म.पु. ७४.११० १.३७ प. पु १७.३३४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy