Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
८४२ मीलयुक्तो मृतः प्राणी स सुखी स्थान भये भो। पा. पू. २१.६३ ८४३ सर्वासामेव शुद्धीनां शीलसुद्धिः प्रशस्यते । ८४४ शोलेन जायते नाकः। ८४५ शोलं चक्रिपदप्रयम् ।
२१.८६ ९४६ ब्राह्मचर्यास्मर्फ शीलं ।
पा. पु. १.१२८ ८४७ गोलं सगुणपालनम् ।
पा. पू. १.१२४ ५४८ शोला बासस्वमायान्ति सुरासुरनरेश्वराः । पा. पु. ११८४ ८४६ शोलन सम्पदः सर्वाः। - ::...:: ८५० शीलतो नापरं शुभम् ।
पा. पु. १७.२६३ ८५१ जनस्य साधुशोलस्य दारित्र्यमपि भूषणम् । प. पु. ४६.९३ ८५२ शोलं हि रक्षितं यस्नाद आत्माममनुरक्षति । १५३ मेतुं शोलवती चितं न शक्यं मन्मथेन । म. पु. ६८.१६. ८५४ अभिभूतिः सशीलामामय फलवायिनी। ६.८.२३० ४५५ शोलस्य पालनं कुर्वन् यो जोवति स जीवति । ___ ४६.६५ ४५६ पुमान् जन्मद्वये शंसा सुशीलः प्रलिपद्यते ।
प. पु. ७३.५६ संकल्प ८५७ अन्तरंगो हि संकल्पः कारणं पुग्यपापयोः । __५. पु. १४.७१ ८५८ संकल्पावराभाद् दुःखं प्राप्नोति शुभतः सुखम् । प. पु. १८,५१
संयोग-वियोग ५५६ संयोगा विप्रयोगान्ताः । ८६० भंगुर संगमः सर्वः ।
म. पु. ४६.१९१
܂
ܩ
ܩ
܂

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129