Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 106
________________ ८२४ जानस्थसहने सिहे सुखायन्ते कियन्मगाः । पा.पु. १.१६ ८२५ समर्थो न जहात्याशु निर्ज शील कदाचन । पा. पु. १७.११६ ८२६ सस्वस्य को भरः? प, पृ. ३१.१११ ८२७ प्रायोगिरिविलस्थस्य कि करोतु मृगाधिपः । प. पु. २६.४६ ५२८ सुमुखासा प्रपञ्च कुलमाभागभार । ...... पु. १०२.३५, ५२६ गजेन्द्रशृगधरणी न कम्पते । प. पु. ६६.८७ ६३० न जम्बुके कोपभुपैति सिंहः । ६६.८६ ८३१ न सागरः शुष्यति सूर्यरश्मिभिः । ६६.५ ६३२ नालोः संक्षोभमायाति सिंहः । ६६.५६ ८३३ ता एव शक्तयो या हि लोकद्वयहितावहाः । म, पु. ५०.३७ ५३४ सदसत्कार्यनिवृत्तौ शक्तिः सबसतोः समा। प. प. १४.२३२ म. पु. २८.१३६ ८३५ सारयितुं शक्ता न शिला सलिले शिलाम् । ८३६ बलवद्भिविरोषस्तु स्वपराभवकारणम् । ८३७ भवन्ति हि बलोयांसो बलिनामपि विष्टपे । ८३८ ननु सिंहो गुहां प्राप्य महाद्रेयिले सुखी। ८३६ न हि गण्डूपवान हन्तुं वैनतेयः प्रवर्तते। ४० किमेभिः क्रियते काकः संभूयापि गरुत्मतः ? ६४.१११ प. पु. ६६.२६ प. पु. ८.१६० प.पु. ८.१२६ शील ४१ शोलतो अधिनमा रगतो गोषवामते । पा.पु. २१.६२

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129