Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
:
७७१ मनोवचनकायानामकौटिल्यं विशुद्धता ।
७७२ शुभिरलङ्घ्यतरः ।
७७३ मत्र्यलोके सुखं तद् यच्चित्तसन्तोषलक्षणम् ७७४ प्रभूते या धृतिः सा कि क्वचिदन्यत्र लक्ष्यते । वचन / उक्ति / मौन
७७५ सतां हि कुलविधेयं यन्मनोहरभाषणम् । ७७६ परपीड़ाकरं वाक्यं वर्जनीयं प्रयत्नतः ।
७७७ प्रमाणभूय वाक्यस्य वक्तुप्रामाण्यतो भवेत् । अपन www ७७८ पश्चात् विषविपाकिन्यः प्रागनालोविलोकयः ।
७७६ प्रसस्थतो भवेन्नूनं किल्विषं कमकारणम् । 1950 सो हितमन्ते स्यावातुरायेव भेषजम् ।
७८ १ मौनं सर्वार्थसाधनम् ।
वस्तु/पदार्थ
७८२ कृतका हि विनश्वराः ।
७८३ किं न्यत्र न विनश्वरम् ?
७८४ गुणी गुणमयस्तस्य नाशस्तन्नाश इष्यते ।
७८५ वावास्यगतं रत्नं करा कि पुनरीक्ष्यते ।
७८६ विनाशो हि स्वभावो वस्तुनः । ७८७ कालहानिर्न कर्त्तव्या हस्तासम्मेऽतिदुर्लभे ।
९८
पा.पु. १८.१५६
म.पु. १२.१०५
ह्र. पु.
११.६६
म.पु. १५.११
प. पु.
प. पु. ५.३४१
म.पु. ६७.१८७
४६.५७
म. पु.
४
पा.पु. ३०.२२६
प. पु. ७४.५२०
ह्र. पु. ६.१२६
है. पु. ६१.१८
प. पु.
१७.१३
म.पु. ५०.२६
प. पु. ४५.७५
पा.पु. ६.२११
म.पु. ६२.४४२

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129