Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 100
________________ : ७७१ मनोवचनकायानामकौटिल्यं विशुद्धता । ७७२ शुभिरलङ्घ्यतरः । ७७३ मत्र्यलोके सुखं तद् यच्चित्तसन्तोषलक्षणम् ७७४ प्रभूते या धृतिः सा कि क्वचिदन्यत्र लक्ष्यते । वचन / उक्ति / मौन ७७५ सतां हि कुलविधेयं यन्मनोहरभाषणम् । ७७६ परपीड़ाकरं वाक्यं वर्जनीयं प्रयत्नतः । ७७७ प्रमाणभूय वाक्यस्य वक्तुप्रामाण्यतो भवेत् । अपन www ७७८ पश्चात् विषविपाकिन्यः प्रागनालोविलोकयः । ७७६ प्रसस्थतो भवेन्नूनं किल्विषं कमकारणम् । 1950 सो हितमन्ते स्यावातुरायेव भेषजम् । ७८ १ मौनं सर्वार्थसाधनम् । वस्तु/पदार्थ ७८२ कृतका हि विनश्वराः । ७८३ किं न्यत्र न विनश्वरम् ? ७८४ गुणी गुणमयस्तस्य नाशस्तन्नाश इष्यते । ७८५ वावास्यगतं रत्नं करा कि पुनरीक्ष्यते । ७८६ विनाशो हि स्वभावो वस्तुनः । ७८७ कालहानिर्न कर्त्तव्या हस्तासम्मेऽतिदुर्लभे । ९८ पा.पु. १८.१५६ म.पु. १२.१०५ ह्र. पु. ११.६६ म.पु. १५.११ प. पु. प. पु. ५.३४१ म.पु. ६७.१८७ ४६.५७ म. पु. ४ पा.पु. ३०.२२६ प. पु. ७४.५२० ह्र. पु. ६.१२६ है. पु. ६१.१८ प. पु. १७.१३ म.पु. ५०.२६ प. पु. ४५.७५ पा.पु. ६.२११ म.पु. ६२.४४२

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129