SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ : ७७१ मनोवचनकायानामकौटिल्यं विशुद्धता । ७७२ शुभिरलङ्घ्यतरः । ७७३ मत्र्यलोके सुखं तद् यच्चित्तसन्तोषलक्षणम् ७७४ प्रभूते या धृतिः सा कि क्वचिदन्यत्र लक्ष्यते । वचन / उक्ति / मौन ७७५ सतां हि कुलविधेयं यन्मनोहरभाषणम् । ७७६ परपीड़ाकरं वाक्यं वर्जनीयं प्रयत्नतः । ७७७ प्रमाणभूय वाक्यस्य वक्तुप्रामाण्यतो भवेत् । अपन www ७७८ पश्चात् विषविपाकिन्यः प्रागनालोविलोकयः । ७७६ प्रसस्थतो भवेन्नूनं किल्विषं कमकारणम् । 1950 सो हितमन्ते स्यावातुरायेव भेषजम् । ७८ १ मौनं सर्वार्थसाधनम् । वस्तु/पदार्थ ७८२ कृतका हि विनश्वराः । ७८३ किं न्यत्र न विनश्वरम् ? ७८४ गुणी गुणमयस्तस्य नाशस्तन्नाश इष्यते । ७८५ वावास्यगतं रत्नं करा कि पुनरीक्ष्यते । ७८६ विनाशो हि स्वभावो वस्तुनः । ७८७ कालहानिर्न कर्त्तव्या हस्तासम्मेऽतिदुर्लभे । ९८ पा.पु. १८.१५६ म.पु. १२.१०५ ह्र. पु. ११.६६ म.पु. १५.११ प. पु. प. पु. ५.३४१ म.पु. ६७.१८७ ४६.५७ म. पु. ४ पा.पु. ३०.२२६ प. पु. ७४.५२० ह्र. पु. ६.१२६ है. पु. ६१.१८ प. पु. १७.१३ म.पु. ५०.२६ प. पु. ४५.७५ पा.पु. ६.२११ म.पु. ६२.४४२
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy