SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ म. पु. ७६.३७५ म. पु. ७६.३७६ #. पु. ७६.३७६ म. पु. ७६.३७३ न.च. १६.११२ .. ::.: . . .. .: पु. ३४.४३ प. पू. ८.२२३ ८०६ उग्राभिदेवताभिश्च व्रतवानाभिभूयते । ५०७ अरन्तोऽपि नमन्स्येव व्रतवन्तं श्योनवम् । १०८ वयोवृद्धो बतासीनस्तृणवन् गम्यते अमः । १०६ व्रतो सफलवृक्षो का निम्तो बन्ध्यवृक्षवत् । १० वर प्राणपरिस्थागो वसभङ्गान जोषितम् । व्यवहार ८११ प्राय मांगलिके लोको व्यवहारे प्रवर्तते । ८१२ बन्धुषु नो युक्तं व्यवहर्तुमसाम्प्रतम् । ध्यसन ८१३ कुर्याद् व्यसनोपहतो नु किम् ? ८१४ अतेन याति निःशेष यशो लोकापवावतः । ५१५ सर्वानर्थकरं यूतम् । ८१६ ग्रूतसमं पापं न भूतं न भविष्यति । ५१७ धृतं बुर्षरदुःखदम् । ५१८ नापरं ध्यसनंतानिकृष्टं । ५१६ को न था पति वारुणीप्रियः । ८२० प्राश्रित्य वारुणी रक्तः को न गत्यधोगतिम । ८२१ मांसभुक्तनिवृत्तस्य सुगतिहस्ततिनी । ५२२ यो मांस भक्षयस्यषमो नरः । शक्ति ६२३ सपा विश्वजनीना हि विभुता भुवि धर्तते। पहा. पु. १६.११६ पा. पु. २६.११७ पा.पु. १६.११६ पु. १६.११ म. पु. ५६.७५ पु. ४४.२६२ 44 प. पु. २६.६ प. पु. २६.७४ ह. पु. ५६.८५
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy