Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
७३३ स्नेहबन्धनमेतानामेतद्धि चारकं गृहम् । ७३४ रागवशं जन्तोः संसारपरिवर्तनम् । ७३५ प्रोत्यप्रीतिसमुत्पन्नः संस्कारो जायते स्थिरः। ७३६ रक्तस्य षोऽपि मुगवत् प्रतिभासते। ७३७ रागी बध्नाति कर्माणि । ७३८ अश्यावो हि सो त रक्तेन न मनोव्यथा ।
प. पु ११.१४२ म. पृ. ५६६१
म. पु. ४६.१४ __म. पृ. ५८३४
REECERCISCkaResscamaABSEREEBRURREEMERGENCOBILE
..
७३६ योनि पामश्नुते अन्सुस्तत्रैव रसिमेति सः । ७४. सामिणा हि वात्सल्यं परं स्नेहस्य कारणम् । ७४१ सदृशाः सदृशेष्वेव रज्यन्ति । ७४२ सद्भावं हि प्रपद्यन्ते तुल्यावस्था अना भुवि ।
प. पु. ७७,६८ पा.पु. १३.१५७ प. पु. ११८.५८ १. पू. ४७.१७
. .. .....................................
पु. १०५.२५६
४४३ निवतः स्नेहपाशस्तु ततः कृच्छ ण मुच्यते । ७४४ स्नेहं भवदुःखाना मूलम् । ७४५ दुश्छेचं स्नेहबन्धनम् । ७४६ सन्ध्यारागोपमः स्नेहः । ७४७ स्नेहस्य किमु वुष्करम् । ७४८ परिचितः प्रणयः खलु वुस्त्यजः । ७४६ सर्वेषां बन्धानां तु स्नेहबन्धो महाबलः । ७५० स्थास्नु नाशानवैराग्यम् । ७५१ प्रौबासीम्यमिहानर्थ कुरुते परमं पुरा । ७५२ पौवासीन्य सुखं ।
५. पू. ३२८ ५. पु. ३१.१५ प. पू. २१.११६ प. पु. २६.४२ ४. पु. १५.४३ प. पु. ११४४६ भ. पु. ६५.८९ प. पु. ४५.८४
#. पु. ५६ ४२
५४

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129