SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पा पु. १२.१४५ ७५३ किम जल्पन्ति वैरिणः ? ७५४ द्वषाजन्तुविनाशनम् । ७५५ मनोनं प्रायशो रूप धीरस्यापि मनोहरम्। प. पु. ६.१६७ ७५६ राजते चाहनावानो सर्वथैव हि चाला . ७५७ यद्यस्ति स्वगता शोभा कि किलालंकृतः कृतम्। म. पु. १७.४१ ७५८ सन्ध्यारागनिभा रूपशोभा। म. पु. १७.१४ लोक ७५६ अन्सुना सर्वयस्तुभ्यो बाध्यते दीर्घजीविता । ७६० लोकोऽयं चित्रवेष्टितः । ५. पृ. १६.७६ ७६१ लोको हि परमो गुरुः । प. पु. ४४.७१ ७६२ लोकः सत्यमेव नप्रियः । ७६३ को ह्यस्य जगतः कतुं शक्नोति मुखबन्धनम् । प. पू. १७.१२५ लोभ शौच/सन्तोष ७६४ लोभो महान्पापः । पा. पु. १२.१३६ ७६५ लोभात् कि न प्रजायते । पा. पु. १२.१३६ ७६६ लोभी बुलं प्राप्नोति कारणम् । प. पु. ६३.५३ ७६७ सुम्मो न लभते पुण्यम् । ५४.१०६ ७६८ अलम्ये न करोति किम् ? ७६६ अपिभिरकर्तव्यं न लोके नाम किंचन । ४६.५५ ७७० नापिनो स्थितिपालनम् । म, पु. ६२.३३६ 044
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy