________________
पा पु. १२.१४५
७५३ किम जल्पन्ति वैरिणः ? ७५४ द्वषाजन्तुविनाशनम् ।
७५५ मनोनं प्रायशो रूप धीरस्यापि मनोहरम्। प. पु. ६.१६७ ७५६ राजते चाहनावानो सर्वथैव हि चाला . ७५७ यद्यस्ति स्वगता शोभा कि किलालंकृतः कृतम्। म. पु. १७.४१ ७५८ सन्ध्यारागनिभा रूपशोभा।
म. पु. १७.१४ लोक ७५६ अन्सुना सर्वयस्तुभ्यो बाध्यते दीर्घजीविता । ७६० लोकोऽयं चित्रवेष्टितः ।
५. पृ. १६.७६ ७६१ लोको हि परमो गुरुः ।
प. पु. ४४.७१ ७६२ लोकः सत्यमेव नप्रियः । ७६३ को ह्यस्य जगतः कतुं शक्नोति मुखबन्धनम् । प. पू. १७.१२५
लोभ शौच/सन्तोष ७६४ लोभो महान्पापः ।
पा. पु. १२.१३६ ७६५ लोभात् कि न प्रजायते ।
पा. पु. १२.१३६ ७६६ लोभी बुलं प्राप्नोति कारणम् । प. पु. ६३.५३ ७६७ सुम्मो न लभते पुण्यम् ।
५४.१०६ ७६८ अलम्ये न करोति किम् ? ७६६ अपिभिरकर्तव्यं न लोके नाम किंचन ।
४६.५५ ७७० नापिनो स्थितिपालनम् ।
म, पु. ६२.३३६
044