SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ म ५७२ जायन्ते पुम्पयुक्तान प्राणिनामिष्टसंगमाः। प. पु. ३६.८१ ५७३ प्राप्नुवन्ति परं दुःखं सुकृतान्ते सुरा अपि । प. पु. १७.५३ ५७४ अन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते । ५६.२६ ५७५ पुण्योदयात्युसा बुर्लभं कि न जायते ? ५७६ पुष्योदयेन जायन्ते पुण्यभाजा सुखाकराः। व. चं. १७.४१ ५७७ सुकृतस्य फसेन अन्तुरुचः पदमाप्नोति । प. पु. १२३.१७६ ५७८ एको विजयते शत्रु पुष्येन परिपालिसः। प.पु. ७४.१८ ५७६ कोणे स्वात्मीयपुण्येषु याति शकोऽपि विध्युतिम् । प. पू ७२.८६ ५८० सुकृतासक्तिरेकैव श्लाघ्या मुक्तिसुखावहा । प. पु. ८५.११२ تي تي ५८१ पुग्येन स्वेन रक्ष्यते। प. पु. ६६.७ ५८२ पुण्योपाजितसत्कर्मप्रभावात् परमोदयम् । १२.२४ ५८३ पुण्येन लभ्यले सौल्यमपुयेण्न च छुःखिता। ५५४ सुकृतं विनयः अतं च शीलं सवयं वापसममत्सर शमश्च । ५८५ पुण्यारसर्व सुखाय वै । पा.पु. १६.२४२ ५८६ पुण्यानामेव सामग्रमपायपरिरमणे । ४३.२२६ ५८७ पुण्यस्य किमु दुष्करम् । ५८८ पुग्यतः किं दुरापं स्यात् ? पु. १.१२० ५८६ तत्किं न लभते पुण्यात् यस्लोके हि दुरासयम् ? पा. पु. ५.१८४ تر بنا ५६० पुण्याविद्या याति तं जने । पा, पृ. १०.२८
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy