________________
म
५७२ जायन्ते पुम्पयुक्तान प्राणिनामिष्टसंगमाः। प. पु. ३६.८१ ५७३ प्राप्नुवन्ति परं दुःखं सुकृतान्ते सुरा अपि । प. पु. १७.५३ ५७४ अन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते ।
५६.२६ ५७५ पुण्योदयात्युसा बुर्लभं कि न जायते ? ५७६ पुष्योदयेन जायन्ते पुण्यभाजा सुखाकराः। व. चं. १७.४१ ५७७ सुकृतस्य फसेन अन्तुरुचः पदमाप्नोति । प. पु. १२३.१७६ ५७८ एको विजयते शत्रु पुष्येन परिपालिसः। प.पु. ७४.१८ ५७६ कोणे स्वात्मीयपुण्येषु याति शकोऽपि विध्युतिम् । प. पू ७२.८६ ५८० सुकृतासक्तिरेकैव श्लाघ्या मुक्तिसुखावहा । प. पु. ८५.११२
تي
تي
५८१ पुग्येन स्वेन रक्ष्यते।
प. पु. ६६.७ ५८२ पुण्योपाजितसत्कर्मप्रभावात् परमोदयम् ।
१२.२४ ५८३ पुण्येन लभ्यले सौल्यमपुयेण्न च छुःखिता। ५५४ सुकृतं विनयः अतं च शीलं सवयं वापसममत्सर
शमश्च । ५८५ पुण्यारसर्व सुखाय वै ।
पा.पु. १६.२४२ ५८६ पुण्यानामेव सामग्रमपायपरिरमणे ।
४३.२२६ ५८७ पुण्यस्य किमु दुष्करम् । ५८८ पुग्यतः किं दुरापं स्यात् ?
पु. १.१२० ५८६ तत्किं न लभते पुण्यात् यस्लोके हि दुरासयम् ? पा. पु. ५.१८४
تر
بنا
५६० पुण्याविद्या याति तं जने ।
पा, पृ. १०.२८