Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 88
________________ १२ अनुवर्तनसाध्या हि महतां वित्तयः । म. पु. ३४.६७ ६६३ गणयन्ति महास्त: कि क्षुद्रोपद्रवमल्पयत् । म.पु. ४३२८ म. पु. ३७.१३ ६६४ महता हि मनोवृतिः भोसेकपरिरम्भिणी। ६६५ महाभये समुत्पन्ने महतोऽन्यो न तिष्ठति । ६६६ न महान सहतेऽभिभूतिम् । ६६७ किमसाध्यं महोयसाम् । ६६८ पौरस्त्यः शोषितं मागं को बा मानुग्मनः । पु. ७४.२६३ २८.१७६ २६.७६ ६६६ महतो बेष्टसं चित्रं अगवम्युक्लिाहोर्षसाम् । म. पु. १.१८६ पु. १.१८८ ६७० महतां चेष्टा परार्थव निसर्गतः । ६७१ स्वनियोगानतिकान्तिः महता भूषार्थ परम् । ६७२ विमत्सराणि चेतांसि महतां परशिषु । ५.२७७ ३४.२२ ६७३ प्रचिन्स्य महतो धैर्यम् । ६७४ महतां संश्रयान्सून याम्लोज्यां मलिना प्रपि । ६७५ महतां पुरुषाणां चरितं पापनाशनम् । ६७६ महामहाजनः प्रायो रतिवहिरतो भृशम् । ६७७ महतां ननु शैलीयं यहापद्गततारणम् । ६७८ महला चेष्टितं चित्रम् । ६७६ कार्य हि सिद्ध्यति महद्भिरविष्ठितं यत् । १७.२१० ___३.२६ प पु. ११३.४२ AA म. पु. २५.४७ म. पु. १६.१५४

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129