SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १२ अनुवर्तनसाध्या हि महतां वित्तयः । म. पु. ३४.६७ ६६३ गणयन्ति महास्त: कि क्षुद्रोपद्रवमल्पयत् । म.पु. ४३२८ म. पु. ३७.१३ ६६४ महता हि मनोवृतिः भोसेकपरिरम्भिणी। ६६५ महाभये समुत्पन्ने महतोऽन्यो न तिष्ठति । ६६६ न महान सहतेऽभिभूतिम् । ६६७ किमसाध्यं महोयसाम् । ६६८ पौरस्त्यः शोषितं मागं को बा मानुग्मनः । पु. ७४.२६३ २८.१७६ २६.७६ ६६६ महतो बेष्टसं चित्रं अगवम्युक्लिाहोर्षसाम् । म. पु. १.१८६ पु. १.१८८ ६७० महतां चेष्टा परार्थव निसर्गतः । ६७१ स्वनियोगानतिकान्तिः महता भूषार्थ परम् । ६७२ विमत्सराणि चेतांसि महतां परशिषु । ५.२७७ ३४.२२ ६७३ प्रचिन्स्य महतो धैर्यम् । ६७४ महतां संश्रयान्सून याम्लोज्यां मलिना प्रपि । ६७५ महतां पुरुषाणां चरितं पापनाशनम् । ६७६ महामहाजनः प्रायो रतिवहिरतो भृशम् । ६७७ महतां ननु शैलीयं यहापद्गततारणम् । ६७८ महला चेष्टितं चित्रम् । ६७६ कार्य हि सिद्ध्यति महद्भिरविष्ठितं यत् । १७.२१० ___३.२६ प पु. ११३.४२ AA म. पु. २५.४७ म. पु. १६.१५४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy