Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 90
________________ मान/अपमान विनय ६८. मानभङ्गाभवाचुःखानापर समहानिदम् । पा.पु. १७१४४ म. पु. २८.१३६ ६८१ परिभवः सोम प्रशयो मानशालिनाम् । ६८२ मानधारणा हि मालिनी .. .. . . ܝ̄ܪܨ "" ६६३ किं कुर्वन्ति न गविताः ? ६८४ प्रणाममाप्रतः प्रीता आयन्ते मानशालिनः । ६८५ मानमुबहतः पुंसो गोविसं संसृतौ सुखम् । ६५६ जायते प्राणिर्मा दुःख परमंच तिरस्कृतेः । ६८७ अपमानासतो दुःखान्मरणं परमं सुखम् । ६४८ पुण्यवान् स नरो लोके यो मालुदिनये स्पितः । ६८६ कुलजाताना विनयः सहजो मतः। ६६० म योऽवगम्यते यत्र म स तत्र अनोऽर्यते । ६६१ महता पाच-संसेवी को वा मायतिमाप्नुयात्। wil. प. पु. ३५.१७२ म. पु. ५.१७६ मापा ६६२ सद्भावप्रतिपन्नानां वंचने का विदग्धता? म. पृ. ५६ १६२ मित्र मंत्री शत्रु ६६३ तदेवोपकृतं पुंसां यत् सदभावदर्शनम् । ६६४ सहायभावो हि विपक्षयोगान्महाभयस्योपनिपातहेतुः ३ ह. पु. ३५.३ ६६५ लियंञ्चोऽपि सुहृभावं पालपस्येव बन्धुषु। म. पु. ७३.१८ ६६६ मैत्री संब या त्वेकधिसता। म. पु. ४६.४०

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129