________________
मान/अपमान विनय ६८. मानभङ्गाभवाचुःखानापर समहानिदम् ।
पा.पु. १७१४४
म. पु. २८.१३६
६८१ परिभवः सोम प्रशयो मानशालिनाम् । ६८२ मानधारणा हि मालिनी .. .. . .
ܝ̄ܪܨ ""
६६३ किं कुर्वन्ति न गविताः ? ६८४ प्रणाममाप्रतः प्रीता आयन्ते मानशालिनः । ६८५ मानमुबहतः पुंसो गोविसं संसृतौ सुखम् । ६५६ जायते प्राणिर्मा दुःख परमंच तिरस्कृतेः । ६८७ अपमानासतो दुःखान्मरणं परमं सुखम् । ६४८ पुण्यवान् स नरो लोके यो मालुदिनये स्पितः । ६८६ कुलजाताना विनयः सहजो मतः। ६६० म योऽवगम्यते यत्र म स तत्र अनोऽर्यते । ६६१ महता पाच-संसेवी को वा मायतिमाप्नुयात्।
wil.
प. पु. ३५.१७२ म. पु. ५.१७६
मापा
६६२ सद्भावप्रतिपन्नानां वंचने का विदग्धता? म. पृ. ५६ १६२
मित्र मंत्री शत्रु ६६३ तदेवोपकृतं पुंसां यत् सदभावदर्शनम् । ६६४ सहायभावो हि विपक्षयोगान्महाभयस्योपनिपातहेतुः ३ ह. पु. ३५.३ ६६५ लियंञ्चोऽपि सुहृभावं पालपस्येव बन्धुषु। म. पु. ७३.१८ ६६६ मैत्री संब या त्वेकधिसता।
म. पु. ४६.४०