SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मान/अपमान विनय ६८. मानभङ्गाभवाचुःखानापर समहानिदम् । पा.पु. १७१४४ म. पु. २८.१३६ ६८१ परिभवः सोम प्रशयो मानशालिनाम् । ६८२ मानधारणा हि मालिनी .. .. . . ܝ̄ܪܨ "" ६६३ किं कुर्वन्ति न गविताः ? ६८४ प्रणाममाप्रतः प्रीता आयन्ते मानशालिनः । ६८५ मानमुबहतः पुंसो गोविसं संसृतौ सुखम् । ६५६ जायते प्राणिर्मा दुःख परमंच तिरस्कृतेः । ६८७ अपमानासतो दुःखान्मरणं परमं सुखम् । ६४८ पुण्यवान् स नरो लोके यो मालुदिनये स्पितः । ६८६ कुलजाताना विनयः सहजो मतः। ६६० म योऽवगम्यते यत्र म स तत्र अनोऽर्यते । ६६१ महता पाच-संसेवी को वा मायतिमाप्नुयात्। wil. प. पु. ३५.१७२ म. पु. ५.१७६ मापा ६६२ सद्भावप्रतिपन्नानां वंचने का विदग्धता? म. पृ. ५६ १६२ मित्र मंत्री शत्रु ६६३ तदेवोपकृतं पुंसां यत् सदभावदर्शनम् । ६६४ सहायभावो हि विपक्षयोगान्महाभयस्योपनिपातहेतुः ३ ह. पु. ३५.३ ६६५ लियंञ्चोऽपि सुहृभावं पालपस्येव बन्धुषु। म. पु. ७३.१८ ६६६ मैत्री संब या त्वेकधिसता। म. पु. ४६.४०
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy