Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 86
________________ ६. पु. २४.७४ २१.७ पु. ७५.५७६ मन ६४५ विचित्राश्विासवृत्तयः । ६४६ विद्याधर्मावगाहस्य जायतेऽवहितात्मनाम् । ६४७ तत्सोहाद यवापरसु सुहृद्भिरनुभूयते । ६४६ लोको कुहधितोऽयम् । ६४९ चित्राहि मनसो गतिः । ६५० गुणेष्वत्र मनः कृत्यमिन्द्रमालेन को गुरणः? ६५१ सर्वासामेव शुद्धीनां मनःशुद्धिः प्रास्यते । ६५२ मनःशुद्धिरेमात्र सर्वाभीष्टप्रया सताम् । .६५३. कामक्रोधाभिमृतस्य मोहेनाकम्यते मनः । ४४.६५ प. पु. २८.१६५ प. पु. ३१.२३३ *, १८.१६२ मध्यस्थ ६५४ मध्यस्थः कोन सीवति ? ६५५ मध्यस्थः कस्य म प्रियः ? म. पु. ५१.६२ ६५६ लोरप्रसापाना माझ्यस्थ्यमपि तापकम् । म. पु. २७.१०० महापुरुष ६५७ मोसोभात कि क्षुभ्यति महार्णवः । पा. पु. १०.६० ६५८ न को वेत्ति महा चरितं भुवि ? प. पू. २.११३ ६५६ दुमः खिचमानोऽपि महामो याति विक्रियाम् । प. पृ. १७.१२३ ६६. महान् हि महतः सखा । पा. पु. ७,२७१ ६६१ बर्खयन्ति महात्मानः पारसनानपि द्विषः । म. पु. ६३.१३३ ७४

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129